@001 prajñāpāramitopadeśaśāstre ācaryaharibhadrakrtā abhisamayālaṅkāravrtti: sphuṭārthā sarvākārajñatādhikāra: prathama: nama: sarvabuddhabodhisattvebhya: maṃgalācaraṇam prajñāpāramitāyai yasyāstadalaṅkārakārikāṇām | sarvālaṅkaraṇārthaṃ kriyate vyākhyā namastasyai ||0.1|| jagadāsaṅgasaṅgena tvāryāsaṅgena tāyinā | ākarṇyājitanāthāttanmahāśāstraṃ vyabhajyata ||0.2|| jagaddhitaparo bandhu: vasubandhu: svakāśayam | cāntarjñeyaṃ samāśritya tadvyākhyāmakarottata: ||0.3|| āryāntargaṇita: khyāto vimuktiriti tatkrtām | akrtāmiva tāṃ draṡṭvā cakre’nyāṃ madhyayā dhiyā ||0.4|| tato vimuktisenena śāstrāṇyaprāpya sarvaśa: | śraddhābhūmisthitenāpi vyākhyātā svamanīṡayā ||0.5|| evaṃ vidvadvarai: prokte kiñcannaiyūnyamīkṡyate | asmin sarvaṃ susampannaṃ mahadāścaryakārakam ||0.6|| ayaṃ sudurlabha: panthā: gambhīraśca yathārthaka: | suvimrśyaśca vidvadbhi: prāpto buddhānukampayā ||0.7|| @002 sarvathā mama nāstyeva gocaro’pyahamutsahe | puṇyavidhyanukūlatvātsvaparopacikīrṡayā ||0.8|| āryamaitreya: sadācārānuvrttimātmana: prakhyāpayan svapratisaṃvijjñānena prajñāpāramitāviṡayaka: prasāda eva sarvaśreya: prāptipradhānaheturityavadhrtya paraṃ niratiśayānantaguṇaratnākarabhagavatyāṃ pravartayituṃ prasādotpādanāya tāvadādau yathāguṇābhidhānapura:suraṃ jananīṃ namaskurvannāha- yā sarvajñatayā nayatyupaśamaṃ śāntaiṡiṇa: śrāvakān yā mārgajñatayā jagaddhitakrtāṃ lokārthasampādikā | sarvākāramidaṃ vadanti munayo viśvaṃ yayā saṃgatās tasyai śrāvakabodhisattvagaṇino buddhasya mātre nama: ||1.1|| anayā kārikayā asyā: atiśayamāhātmyavattvamamihitam | tachrutvā tāvacchraddhānusāriṇa: asyāṃ ni:saṃśayamacireṇa śraddhāmutpādayanti | dharmānusāriṇo’pi ekānekasvabhāvaviyuktatvādityādipramāṇena anutpannavastumārgākāraparijñānakārikārthalakṡaṇajananyāṃ bādhāmadrṡṭvā trisarvajñatāsvarūpatrayātmikā buddhādinirmātrī prajñāpāramitāvaśyameva sambhavinītyavadhrtya tasyāṃ prasādamutpādayanti | tasyāṃ prasādena tadaguṇābhilāṡiṇa: ubhayavidhā api pudgalā: tattadāśritapravacanadhāraṇādyarthaṃ sarvathā atyantamādriyante | tata: śrutamayādijñānotpādakrameṇa suśreyo’dhigatā:bhavanti | ata eva bhagavatyāṃ pradāsa eva sarvaśreyo’dhigamahetu: | tatra tisrbhi: sarvajñatābhiraṡṭāvarthā: saṅgrhītā bhavanti | tābhiśca vakṡamāṇavidhinā sarvārthā: sampatsyanta iti manasi nidhāya trisarvajñatābhi: prajñāpāramitāṃ stauti | śrāvaka:, tatpakṡanikṡipta: kiñcidvimokṡādhika: ekakrama nirdiṡṭa: pratyekabuddhaśca nirvāṇabhilāṡiṇau, tayo anutpannasarvavastujñatayā sopadhinirupadhilakṡaṇadvividhanirvāṇaprāpikā yā, yāvatsaṃsāraṃ jagaddhitakrtāṃ bodhisattvānāmanutpannasarvamārgajñatayā sarvalokārthasampādikā yā, anutpannasarvākārajñatayā yayā saṅgatā: saṃyatakāyā: pradhānayogīśvarā buddhā: sarvathā caritapratipakṡasarvadharmacakrān pravartayanti | tasyai śrāvakādiparivrtabuddhānāmutpāyitryai mātre nama: | evaṃ namaskārastutipūvakeṇābhisamayālaṅkāraśāstreṇa vastupratipakṡākāreṡu kasmiṃścidekasmin (pakṡe) saṃgrhīte, prathamapakṡe tāvattadarthapariśramavaiyarthyam | tathā hi na hi tadasti iha prajñāpāramitāyāṃ vastujātaṃ yanna lakṡaṇaśāstreṡu uktapūrvam | dvitīye vyavadānavastu (mātra) saṅgrahātsāṃkleśikavastvasaṃgrahācca na jñāyate kasyāyaṃ pratipakṡa iti | trtīte nirvastukākāramātrasaṃgrahādarthādhigamaśūnyādiha kiñcidapi noktamiti vyartha eva (śāstraracanāyāsa:) iti nāpare @003 śaṅkiṡyante kimiti cet ? tanna:, yato hi yathākramaṃ śrāvakapratyekabuddhabodhisattvānuttarabuddhānāṃ trisarvajñatāyāṃ samastābhisamayānāṃ saṃgrahaṇena pakṡatrayasyāpi saṃgrhītatvāt | yathā madhyamajinajananyāṃ-"subhūte śrāvakapratyekabuddhayo: sarvajñatā, bodhisattvānāṃ mārgajñatā, tathāgatārhatsamyaksambuddhānāṃ sarvākārajñatā | bhagavan kimarthaṃ sarvajñatā śrāvakapratyekabuddhayo:? subhūte sarve hi yāvanto bāhyābhyantaradharmā:, tāvata eva śrāvakapratyekabuddhā jānanti, na tu mārgeṇa, nāpi sarvākāreṇa, ata: sarvajñatā śrāvakapratyekabuddhayoriti | bhagavan, kimarthaṃ mārgajñatā bodhisattvānām ? subhūte bodhisattvai:, yaṃ śrāvakasya mārga:, yā: pratyekabuddhasya mārga:, yo buddhasya mārga: sarve margā utpādayante jāyante ca | te'pi paripūryante, teṡāṃ mārgāṇāṃ kriyāpi kriyate | na yāvatpraṇidhānaparisamāpti:, sattvaparipāka:, buddhakṡetrapariśuddhirvā kriyate, na tāvatteṡāṃ samyagbhūtāntasākṡātkāra:, ata: mārgajñatā bodhisattvānām | bhagavan, kimartha sarvākārajñatā tathāgatasyārhata: samyaksambuddhasya ? subhūte, yena ākāreṇa yena liṅgena, yena nimittena prakhyātā dharmā:, tamākāraṃ talliṅgaṃ tannimittaṃ tathāgatā avagacchanti, ata: tathāgatasya arhata: samyaksambuddhasya sarvākārajñateti | "evaṃ saṃkṡiptāyāmapi (jinajananyāṃ)- "śrāvakabhūmāvapi śikṡitukāmenāpi" ityādikamāha | vistrtāyāmapi vistareṇābhihitam | tatra sarvajñatā hi rūpādidharmānityatādyadhiṡṭhānā ātmamohaprahāṇaphalā: mārgajñatā sarvayānaniryāṇā tattvāsākṡātkārādhiṡṭhānā asaṃgrhītasattvasaṃgrahādiphalā:; sarvākārajñatā sarvadharmānutpādādhiṡṭhānā ākāśadhātuparyantāvicchinnasattvārthaphalā bhūtāntādhigamavāsanāpratisandhiprahāṇātmikā | itthamabhisamayālaṅkāre sarvavastupratipakṡākārasaṃgrahaṇenāśeṡābhisamayanirdeśa: krta itīdamupapadyate | granthārambhaprayojanam mandadhījanānāṃ tu vistrtamadhyamasaṃkṡiptāsu bhagavatīṡu (saṃkṡiptamadhyavistrta) rucisampannasattvahitecchayā karuṇāmayena tattajjinajananyāṃ sakalaprajāpāramitārthāṡṭābhisamayakramo deśita eva, bhagavata āryājitajinasya tannidarśane kiṃ prayojanamitiśaṅkānirākaraṇārthasandehotpādanena pravrttyaṅgaṃ svīyaśāstrābhidheyaprayojanaprayojanaprayojanāntarbhūtasambandhāṃśca pradarśayannāha- sarvākārajñatāmārga: śāsitrā yo'tra deśita: | dhīmanto vīkṡiṡīraṃstamanālīḍhaṃ parairiti ||1.2|| smrtau cādhāya sūtrārthaṃ dharmacaryā daśātmikām | sukhena pratipatsīrannityārambhaprayojanam ||1.3|| @004 iti | sarvākārajñataiva hi buddhatvamārga iti sarveṡāmabhisamayānāmupalakṡaṇatvāttasyāmeva tātparyam | triprātihāryai: sakalajanānuśāsakena bhagavatā jinajananītraye yo'bhidheyo deśita:, sa abhidhānābhidheyopāyopeyapratipattirūpeṇa sambaddha:, bāhyetaravītarāgādibhi: sarvadharmanairātmyānabhyastai: śrutamayādiprajñākrameṇānālīḍha iti suvyavasthāpite vāsanāsambhūtasmrtijñāne bodhicittadānapratipattyācāramaṡṭābhisamayātmakamaśeṡaprajñāpāramitāsūtrārthaṃ samyagādhāya sarvatragadharmadhātvadhigamalakṡaṇapramuditabhūmyādayadhigamakrameṇa sarvākāraṃ sākṡātkuryāditi prayojanaprayojanāya vineyā abhilaṡitaprajñāpāramitārthabodhicittapratipattyādilakṡaṇāni sukhena pratipatsīranniti śāstrārambhaprayojanam || prajñāpāramitāyā: kāyikavyavasthāpanam evaṃ sambandhādīn vyāhrtya vineyānāṃ sukhena pratipattaye supravibhaktasyāpi śāstrārthasya asaṃlulitatvena vyākhyānasaukaryamavalokya pañcadaśabhi: kārikābhi: samāsavyāsanirdeśena prajñāpāramitāyā: kāyikavyavasthāpanamāha prajñāpāramitāṡṭābhi: padārthai: samudīritā | sarvākārajñatā mārgajñatā sarvajñatā tata: ||1.4|| sarvākārābhisambodho mūrdhaprāpto'nupūrvika: | ekakṡaṇābhisambodho dharmakāyaśca te'ṡṭadhā ||1.5|| cittotpādo'vavādaśca nirvedhāṅgaṃ caturvidham | ādhāra: pratipatteśca dharmadhātusvabhāvaka: ||1.6|| ālambanaṃ samuddeśa: sannāhaprasthitikriye | sambhārāśca saniryāṇā: sarvākārajñatā mune: ||1.7|| śyāmīkaraṇatādīni śiṡyakhaḍgapathau ca yau | mahānuśaṃso drṅmārga aihikāmutrikairguṇai: ||1.8|| kāritramadhimuktiśca stutastobhitaśaṃsitā: | pariṇāme'numode ca manaskārāvanuttamau ||1.9|| nirhāra: śuddhiratyantamityayaṃ bhāvanāpatha: | vijñānāṃ bodhisattvānāmiti mārgajñatoditā ||1.10|| @005 prajñayā na bhave sthānaṃ krpayā na śame sthiti: | anupāyena dūratvapāyenāvidūratā ||1.11|| vipakṡapratipakṡau ca prayoga: samatāsya ca | drṅmārga: śrāvakādīnāmiti sarvajñateṡyate ||1.12|| ākārā: saprayogāśca guṇā doṡā: salakṡaṇā: | mokṡanirvedhabhāgīye śaikṡo'vaivartiko gaṇa: ||1.13|| samatābhavaśāntyośca kṡetraśuddhiranuttarā | sarvākārābhisambodha eṡa sopāyakauśala: ||1.14|| liṅgaṃ tasya vivrddhiśca nirūḍhiścittasaṃsthiti: | caturdhā ca vikalpasya pratipakṡaścaturvidha: ||1.15|| pratyekaṃ darśanākhye ca bhāvanākhye ca vartmani | ānantaryasamādhiśca saha vipratipattibhi: ||1.16|| mūrdhābhisamayastredhā daśadhā cānupūrvika: | ekakṡaṇābhisambodho lakṡaṇena caturvidha: ||1.17|| svābhāvika: sasāṃbhogo nairyāṇiko'parastathā | dharmakāya: sakāritraścaturdhā samudīrita: ||1.18|| iti | tatra prathamakārikādvayena aṡṭavastūnāṃ saṃgrahātsamāsanirdeśa:, tata: trayodaśakārikābhi: tasyaivārtha saṃgrhya vistareṇa vyākhyānaṃ bhavati | itthaṃ saṃkṡepavistarābhyāṃ bhāṡitatvena subhāṡitam | piṇḍārthakārikāṇāmeva śāstrapraṇetrā'cittotpāda: parārthāya'-ityādivakṡyamāṇasakalaśāstreṇa vyākhyāsyamānatvāttadvyākhyānenaiva vyākhyānaṃ sañcintya vīpsābhayena nātraitā vyākhyātā: | sarvākārajñatā 1 cittotpāda: @006 itthaṃ sakalapiṇḍārtha nirdiśya bodhiṃ prāptukāmairbodhisattvai: phalabhūtatvātsarvākārajñatādhigantavyetyādau sarvākārajñatāsaṃgrahakārikāṃ vyākhyātukāma: sālambanaṃ cittotpādasvarūpamāha- cittotpāda: parārthāya samyaksambodhikāmatā | buddho bhūtvā yathābhavyatayā parārtha prati yatnaṃ kuryāmiti parārthāya samyaksambodhyadhikāmatālakṡaṇa: praṇidhiprasthānasvabhāvo dvividhaścittotpāda: | samyaksambodhikāmatā ca tatprārthanā kuśalo dharmacchandaścaitasika: | viśiṡṭaviṡayapratibhāsamutpadyamānaṃ cittaṃ "cittotpāda:" iti kathaṃ sa (caitasika:) cittotpādo bhavet ? satyametat | kintu kuśaladharmacchandalakṡaṇāyāṃ prārthanāyāṃ satyāṃ bodhicittamutpadyata iti kāraṇenātra kāya nirdiṡṭamevaṃ prārthayitu: bodhisattvasya sarve kuśalā dharmā vrddhiṃ yāntīti jñāpanāya copacāra: samāśrita ityadoṡa: | anyaprakāreṇa praṇidhānaṃ prārthanā vā samyaksambodhikāmatā tatsahacaritacittotpāda: prārthanayātidiśyate | evañca praṇidhānasahagataṃ taccittamutpadayata iti jñāpanāya vā || keyaṃ samyaksaṃbodhi: ? kaśca parārtho yatkāmatātmako yadarthaścittotpāda iti cet ? ucyate- samāsavyāsata: sā ca yathāsūtraṃ sa cocyate ||1.19|| tisrṡvapi jinajananīṡu prajñāpāramitāyāṃ dānādau ca deyadāyakapratigrāhakādyanupalabdhi: pratipattavyeti jñāpanārthakena; yathābhavyasarvasattvānnirvāṇe, matsariṇaśca dānādau pratiṡṭhāpayitukāmenāsyāṃ prajñāpāramitāyāṃ pratipattavyamitipradarśanapareṇa vacanena (vākyena) sūtrārthāviruddhena samāsavyāsata: parārthā samyaksambodhi: nirdiṡṭā | itthaṃ'cittotpāda: parārthāya samyaksambodhikāmatā'jñātavyā | sarvākaragranthatātparyārthanirdeśāvasare sarvaṃ kathitaṃ tathāpi bahuvaktavyamāśaṅkya na (atra pradhānata:) samullikhitam | evaṃ sālambanaṃ cittotpādasvarūpamabhidhāyedānīṃ tasya dvāviṃśatiprabhedān dvābhyāmantaraślokābhyāmāha- bhūhemacandrajvalanairnidhiratnākarārṇavai: | vajrācalauṡadhīmitraiścintāmaṇyarkagītibhi: ||1.20|| nrpagañjamahāmārgayānaprasravaṇodakai: | ānandoktinadīmaidhairdvāviṃśatividha: sa ca ||1.21|| chandāśayādhyāśaya-prayoga-dāna-śīla-kṡānti-vīrya-dhyāna-prajñopāya-kauśala-praṇidhāna-bala-jñānābhijñā-puṇyajñāna- bodhipakṡānukūladharma-karuṇāvipaśyanā-dhāraṇīpratibhāna-dharmotsavaikayāna-dharmakāyai: sahagata: (cittotpāda:) yathākramaṃ prthivī-kalyāṇasuvarṇa-śuklapakṡavanacandra-jvalana-mahānidhāna-ratnākara-mahārṇava-vajraparvatarāja-bhaiṡajya-kalyāṇamitra- cintāmaṇyāditya-dharmamadhurasaṃgīti-mahārāja-koṡṭhāgāra-mahāmārga-yāna prasravaṇodakānandokti-nadīdhārā-meghai:- @007 sadrśa:; sarvaśukladharmapratiṡṭhābhūtatvāt, bodhiparyāntāvikāritvāt, sakalaśukladharmavivrddhigamanāt, trisarvajñatāvaraṇendhanadāhakatvāt, sarvasattvasaṃtarpaṇāt, guṇaratnānāmāśrayabhāvāt, sarvāniṡṭopanipātairakṡobhyatvāt, saṃpratyayadārḍhyenābhedyatvāt, ālambanavikṡepeṇāniṡkampyatvāt, kleśajñeyāvaraṇavyādhipraśamanāt, sarvāvasthāsu sattvārthāparityāgāt, yathāpraṇidhānaṃ phalasamrddhe:, vineyajanasya paripācanāt, vineyāvarjana karadharmadeśakatvāt, avyāhataprabhāvatvena parārthānuṡṭhānāt, bahupuṇyajñānasaṃbhārakośasthānatvāt, sarvāryayātānuyātatvāt, saṃsāranirvāṇānyatarāpātena sukhasaṃvāhanāt, śrutāśrutadharmadhāraṇādakṡayatvāt, mokṡakāmānāṃ vineyānāṃ priyaśrāvaṇāt, asaṃbhinna: parakāryakriyātvāt, tuṡitabhavanavāsādisandarśanayogyatvātyathāsaṃkhyaṃ bhavati | ityevaṃ'bhūhemacandrajvalanaitira'tyādibhi: dvāviṃśatiścittotpādā vyākhyātā: | tatra prathamāstrayo mrdumadhyādhimātratayādikarmikabhūmisaṅgrhītā: | tata: eka: prathamabhūmipraveśamārgasaṅgrhīta: | tadantaraṃ daśa pramuditādidaśabhūmisaṅgrhītā darśanabhāvanāmārgagocarā: | tata: pañca viśeṡamārgasaṅgrhītā: | tadantaraṃ trayaṃ cittotpādā: prayogamaulaprṡṭhadvāreṇa buddhabhūmisaṅgrhītā: | iti cittotpādabheda: ādikarmikabhūmimārabhya yāvadabuddhabhūmi saṅgrhīta: | 2-avavāda: prasaṅgāgata(cittotpāda)-bhedamabhidhāya utpāditaprathamādibodhicittāya yathākālaṃ bodhisattvāya prārthitārthabodhicittotpādāya tadākṡiptadharmasiddhaye prāptaguṇaparirakṡaṇenābhivrddhaye copadeśo'vavāda ityata āha- pratipattau ca satyeṡu buddharatnādiṡu triṡu | asaktāvapariśrāntau pratipatsamparigrahe ||1.22|| cakṡu:ṡu pañcasu jñeya: ṡaḍsvabhijñāguṇeṡu ca | drṅmārge bhāvanākhye cetyavavādo daśātmaka: ||1.23|| yathoktaprabhedabodhicittapratipattau saṃvrtiparamārthasatyānatikrameṇa śrāvakādyasādhāraṇatayā'nupalambhayogena vartanamiti śikṡaṇaṃ pratipattyavavāda: | du:khe phalabhūtarūpādiśūnyatāprajñāpāramitayostathatārūpatvādaikātmyamiti | samudaye śūnyatāhetubhūtarūpādyoravyatiriktatvena rūpādirna samudayanirodhasaṃkleśavyavadānadharmī iti | nirodhe śūnyatāyāmutpādanirodhasaṃkleśavyavadānahānivrddhyādirahitāyānna rūpaṃ yāvannāvidyotpādo nāvidyānirodho na buddho bodhiriti | mārge dānādipāramitābhirātmano'dhyātmaśūnyatādīnāṃ bahirdhāśūnyatādibhi: pūrvāntāparāntayośca parasparaṃ na yuktāyuktatvena pratipattirityupadeśa: satyāvavāda: | @008 buddhe buddhabodhyorekatvalakṡaṇatvena buddhakaradharmalakṡaṇasarvākārajñatāyā anupalambhe rūpādyayojanenālambyālambakasamatājñānamiti | dharme trisarvajñatāsaṃgrhītasamastavastupratipakṡākārasaṅgrahai: sarvadharmāṇāṃ saṅgrhītānāṃ ni:svabhāvateti | saṃghe buddharatnāntargatatvenārhadvarjyeṡu phalasthapratipannakabhedena saptasu mahāpuruṡeṡu pratyekabuddhena sahāṡṭāsu mrdvindriyādibhedena viṃśatisaṃkhyāvacchinneṡyāryāvaivarttikabodhisattvaśaikṡeṡvanutpādatayā pravrttirityupadeśo ratnatrayāvavāda: | ārabdhavīryatayā yathoktārthānuṡṭhānaṃ prati kāyādisukhallikatvena kasyacidabhiniveśa: syādityasaktau kāyādīnāmasvabhāvatayā deśanāvavāda: | ciratarakālābhyāsenāpi samīhitārthāniṡpattāvuttrasanajātīyasya parikheda: syādityapariśrāntau rūpāderyāvatsamyaksambodheramananatayā deśanāvavāda: | daśadigavasthitabuddhādibhya: pratyarthaṃ mārgopadeśe grhyamāṇe cittāvalīnatā syāditi pratipatsamparigrahe dharmāṇāṃ prakrtyajātatvena śikṡaṇamavavāda: | māṃsavaipākikadivyaprajñādharmabuddhacakṡuṡāṃ yathāsaṃkhyaṃ pratiniyatavastusarvasattvacyutyupapattisarvadharmāvikalpānāṃ sarvāryapudgalādhigamasarvākārasarvadharmābhisambodhaviṡayāṇāṃ tathatayaikatvena pratipattiriti śikṡaṇaṃ pañcacakṡuravavāda: | rddhidviyaśrotraparacittajñānapūrvanivāsānusmrtyabhisaṃskārikadivyacakṡurāsravakṡayajñānābhijñānāṃ prthivīkampanādisarvalokadhātusthasūkṡmataraśabdaśravaṇasarāgādiparacittaparijñānasvapara- pūrvānekajātyanusmaraṇasarvarūpadarśanakleśajñeyāvaraṇaprahāṇakāritrāṇāmādiśāntatvenāvabodha iti deśanā ṡaḍbhijñāvavāda: | catu:satyasaṅgrhītaṡoḍaśakṡaṇasvabhāvaṃ darśanamārgaṃ dharmānvayajñānakṡāntijñānātmakaṃ sarvadharmani:svabhāvabodhena māyākāra iva sarvatrānabhiniviṡṭamūrtistatprahātavyavastupratipakṡatvena yogī vibhāvayatīti deśanā darśanamārgāvavāda: | saṃskrtāsaṃskrtayorekarūpatvena parasparamaśakyavyatirekaprajñaptivadyathoktadarśanamārgasaṃmukhīkrtavastvavyatirekālambanāddarśanabhāvanayoraprthagbhāva iti na lākṡaṇikaṃ bhāvanāmārgavyavasthānam, atha ca sa tatprahātavyavastupratipakṡatvena vibhāvyate pratītyasamutpādadharmatayeti deśanā bhāvanāmārgāvavāda ityevaṃ bodhicittatadākṡitpadharmasvabhāvaprajñāpāramitāyāṃ yā pratipattiranupalambhākārā, tasyā yadālambanaṃ catvāryasatyāni, ya āśrayastrīṇi śaraṇāni, yo viśeṡagamanaheturasakti:, yo'vyāvrttigamanahetupariśrānti:, yo'nanyayānagamanahetu: pratipatsaṃparigraha:, yo'parapratyagāmitvahetu: pañca cakṡūṃṡi:, ya: sarvākārajñatāparipūrihetu: ṡaḍabhijñā:, yau niṡṭhāhetū darśanabhāvanāmārgau, tatsarvamavavādaprakaraṇe nirdiṡṭametāvataiva sarvo'rtha: sampanna iti daśavidho'vavāda: | saṃgharatnādhikāre tatsubodhāya dvau antaraślokau ityāha- mrdutīkṡṇendriyai śraddhādrṡṭiprāptau kulaṅkulau | @009 ekavīcyantarotpadya kārākārākaniṡṭhagā: ||1.24|| plutāstrayo bhavasyāgraparamo rūparāgahā | drṡṭadharmaśama: kāyasākṡī khaḍgaśca viṃśati: ||1.25|| vakṡyamāṇamārgajñatāsaṅgrhītaṡoḍaśakṡaṇadarśanamārgamāśritya śraddhādharmānusāribhedena prathamaphalapratipannako dvividha: | tata: srota āpanna: | tato devamanuṡyakulaṃkulatvena sa evānyo dvividha: | tato dvitīyaphalapratipannako mrdutīkṡṇendriya evaika: śraddhādrṡṭiprāpta: | tata: sakrdāgāmī | tata: sa ekavīciko'para: | tataṃ trtīyaphalapratipannaka: pūrvavacchaddhādrṡṭiprāpta: | tata: anāgāmī antarābhave upapadya, abhisaṃskāre anabhisaṃskāre ca parinirvāyīti caturdhā | tatamevākaniṡṭhaga: plutārdhaplutasarvasthānacyutatvenordhvāvakrāntāparastrividha: | tata: sa eva bhavāgragastu rūpavītarāgo drṡṭadharmaśama: kāyasākṡīti aparo dvividha: | tato'rhattvaphalapratipannaka: | tata: pratyekabuddha iti viṃśati: | 3- nirvedhāṅgam labdhāvavādasyaivamādikarmikasya nirvedhāṅgabhavanamiti nirvedhāṅgamāha- ālambanata ākārāddhetutvātsamparigrahāt | caturvikalpasaṃyogaṃ yathāsvaṃ bhajatāṃ satām ||1.26|| śrāvakebhya: sakhaḍgebhyo bodhisattvasya tāyina: | mrdumadhyādhimātrāṇāmūṡmādīnāṃ viśiṡṭatā ||1.27|| bodhisattvānāṃ śrutādiprakarṡaprāptamokṡabhāgīyaśraddhādilakṡaṇakuśalamūlādūrdhvaṃ catu:satyaprativedhānukūlāni ca caturnirvedhabhāgīyāni laukikabhāvanāmayāni ūṡmaprāpta iti kuśalamūlam, tato mūrdhaprāpta:, tata: kṡāntiprāpta:, tato'gradharma iti mrdvādikrameṇa utpādo'thavā bodhisattvasambaddhamrdvindriyādipudgalabhedena vakṡyamāṇamrdumadhyādhimātrālambanaviśiṡṭavastvātmakacatu: satyālambanadharmadarśana- pratipakṡatvenānabhiniveśādyākāraviśeṡātyānatrayādhigamahetutvaviśeṡādupāyakauśalakalyāṇamitralakṡaṇasamparigrahādda rśanabhāvanāmārgābhyāṃ prahātavyā grāhyagrāhakacaturvikalpā: vakṡamāṇanayasambandhenotpannā: śrāvakādīnāmūṡmādibhyo viśiṡṭā: | teṡāmūṡmādikuśalamūlaṃ nyāye rūpaṇādilakṡaṇavastvātmakacatu:satyālambanamātmadarśanapratipakṡatvenānityādyākārapratipannaṃ svayānādhigamahetubhūtaṃ samparigraharahitaṃ, caturvidho vikalpo'saṃsrṡṭo bhavatīti vyavasthāpanāt | bodhisattvānāṃ nirvedhabhāgīyāni upāyakauśalabalena kvacithetunā, kvacitphalena, kvacitsvarūpatayā, kvaciddharmatākāreṇa yathābhavyatayā catu:satyavastvālambanamiti veditavyam | saṃkṡiptavyākyāmātraṃ vaktukāmena na prapañcitam | yata idameva vyavasthāpanaṃ hyato'nyayānamāśritya kutrāpi dūṡaṇaṃ nābhidhātavyam | @010 ālambanākārayo: kā viśeṡatā ityata ālambanākārau saptami: antaraślokairāha- ālambanamanityādi satyādhāraṃ tadākrti: | niṡedho'bhiniveśāderheturyānatrayāptaye ||1.28|| rūpādyāyavyayau viṡṭhāsthitī prajñaptyavācyate | tatra mrduna anityādiṡoḍaśākāraṃ du:khādicatu:satyādhāramālambanam | du:khādisatyābhiniveśālambanādīnāṃ niṡedha: tadākrti: | yānatrayādhigamaprāptaye hetubhāva: sarveṡāmevoṡmādīnāṃ veditavya: | adhimuktinā tattvamanaskāreṇa ca yathāsaṃkhyaṃ rūpādīnāṃ pratipatte: niṡedhasya cānupalambhanaṃ na samanudarśanamiti madhyasyālambanam | sarvanāmadheyābhāvena prabandhavisadrśaprabandhasadrśapravrttilakṡaṇayorabhāva ityākrti: | rūpamārabhya yāvadabuddha iti sarvadharmasāṅketiko vyāvahārikadharma ityadhimātrasyālambanam | kuśalādidharmatā na kenacidvacanīyā ityākrti: | ityālambanākāravannirvikalpajñānāgne: pūrvarūpatvādūṡmagataṃ trividham | rūpādāvasthitisteṡāṃ tadbhāvenāsvabhāvatā ||1.29|| tayormitha:svabhāvatvaṃ tadanityādyasaṃsthiti: | tāsāṃ tadbhāvaśūnyatvaṃ mitha: svābhāvyametayo: ||1.30|| anudgraho yo dharmāṇāṃ tannimittāsamīkṡaṇam | parīkṡaṇañca prajñāyā: sarvasyānupalambhata: ||1.31|| iti | atra svabhāvaśūnyatayā rūpādīnāṃ rūpādisvabhāvenāpagatasvabhāvatā, tata: rūpādyasthānamiti mrduna ālambanam | paramārthena rūpādisarvadharmaśūnyatayo: parasparamekaṃ rūpamiti śūnyatāyāmanityatvādīnāmabhāvena rūpādau na nityānityādibhi: sthānamityākāra: | dharmadhāturūpatayānityādiśūnyatānāṃ svani:svabhāvatvādanityādiśūnyatānāṃ parasparamaikātmyamiti madhyasyālambanam | yaṃ svabhāvapratiṡedhenāsvīkāro rūpādīnāṃ sa ākāra iti | svabhāvābhāvatayaiva nīlādinimittādarśanaṃ rūpādīnāmiti adhimātrasyālambanam | samyagdharmapravicayatvena prajñāyā: sarvavastuno'nupalambhatayā nirūpaṇamityākāra: | ityālambanākāravaccalakuśalamūlamūrdhatvānmūrdhagataṃ trividham | @011 rūpāderasvabhāvatvaṃ tadabhāvasvabhāvatā | tadajātiraniryāṇaṃ śuddhistadanimittatā ||1.32|| tannimittānadhiṡṭhānānadhimuktirasaṃjñatām | iti | atra śūnyatā rūpalakṡyalakṡaṇayorekatvenāsvabhāvo rūpādīnāmiti mrduna ālambanam | ālambakajanaṃ prati abhāvasvabhāvatā rūpādīnāmityākāra: | prakrtyasvabhāvatvena rūpādīnāmanutpādānirodhāviti(madhyasya)ālambanam | sarvadharmasvarūpāvabodhena kāyādīnāṃ sarvākāraviśuddhirityākāra: | svasāmānyalakṡaṇānupapattyā sarvadharmāṇāmanimittatvamiti adhimātrasyālambanam | prakrtyaiva rūpādinimittānāmāśrayarahitatvenādhimokṡamanaskārānadhimokṡatattvamanaskārāparijñānamiti ākāra: | ityālambanākāravadapāyābhāvenādhimātradharmakṡamaṇātkṡāntigataṃ trividham | samādhistasya kāritraṃ vyākrtirmananākṡaya: ||1.33|| mithastrikasya svābhāvyaṃ samādheravikalpanā | iti nirvedhabhāgīyaṃ mrdumadhyādhimātrata: ||1.34|| iti | atra sarvadharmāṇāmanutpādasya vīraṃgamādīnāñca samādhirbhāvanīya iti mrduna ālambanam | svapraṇidhānapuṇyajñānadharmadhātubalenānābhogātsarvalokadhātuṡu yathābhavyatayā samādhervyāpāra: pravartata ityākāra: | dharmataiṡā samyakpratipannasamādheryogino buddhairvyākaraṇaṃ kriyata iti madhyasyālambanam | sarvavikalpānupapattyā viditasamādhisvarūpasya bodhisattvasyāhaṃ samāhitamityādijñānaṃ na sambhavatītyākāra: | dharmatayā samādhibodhisattvaprajñāpāramitārthatrayasya parasparamekaṃ rūpamityadhimātrasyālambanam | sarvadharmāvidyamānatvena samādheravikalpanaṃ paramopāya ityākāra: | ityālambanākāravallaukikasarvadharmāgratvādagradharmākhyaṃ trividham | ālambanamanityādi satyādhāramatiricya ālambanaviśiṡṭākārayo: dharmadharmyabhidhāne satyapi ālambanaviśiṡṭākārayo: dharmābhidhānena sarvatra ucyamāne rte viśiṡṭāntaraparihārāparihārau nānayo: kaścitprativiśeṡa iti nyāyāt | athavā kārikācchandānurodhena bhinnābhidhāne'pi abhiniveśādiniṡedhayuktayo: tattvata: vidhānapratiṡedharahitatvāddu:khādisatyāntargatamevālambanamākāraśca kriyete | tathaivāparatrāpi boddhavyam | caturvikalpasaṃyogasya sphuṭārthāvabodhāya dvau antaraślokau āha- @012 dvaividhyaṃ grāhyakalpasya vastutatpratipakṡata: | moharāśyādibhedena pratyekaṃ navadhā tu sa: ||1.35|| iti | sāṃkleśikavastvadhiṡṭhānatvena pratipakṡādhiṡṭhānatvena ca prakāradvaye'vidyāvyavadānaskandhādiprabhedā navadhā | dravyaprajñaptyadhiṡṭhāno dvividho grāhako mata: | svatantrātmādirūpeṇa skandhādyāśrayatastathā ||1.36|| iti | atra pudgaladravyasatpuruṡaprajñaptisadupalambhatvena dvividho grāhakavikalpo'pi | svatantrātmaskandhādyupalambhena pratyekaṃ navaprakāro bhavati | tatrāyameva saṃkṡepārtha:-saṃkleśavastvadhiṡṭhānā: (yathā)-avidyā-rūpādi-skandha-nāmarūpābhiniveśāntadvayasakti- saṃkleśavyavadānājñānāryamārgāpratiṡṭhānopalambhātmādi-viśuddhyutpādādigrāhyavikalpā: | pratipakṡādhiṡṭhānā-rāśyāyadvāra-gotrotpāda-śūnyatā-pāramitārtha-darśana-bhāvanāśaikṡamārgāśceti grāhyavikalpā: | pudgaladravyasadadhiṡṭhānā:-svatantrātmaika-kāraṇa-draṡṭādyātma-saṃkleśa-vairāgya-darśana-bhāvanā-krtārthādhārāśceti grāhakavikalpā: | prajñaptisatpuruṡādhiṡṭhānā:-skandhāyatana-dhātu-pratītyasamutpāda-vyavadāna-darśana-bhāvanā-viśeṡāśaikṡamārgāśceti grāhakavikalpā: | ityevaṃ caturvikalpāścaturnivedhabhāgīyairyathākramaṃ saṃyuktā bhavanti | sambaddhakārikānusāramuktapūrve'pi samparigrahe tadbalena yathoktaviśeṡo bhavatīti darśanāya tadanantaramantaraśloka:- cittānavalīnatvādi nai: svābhāvyādideśaka: | tadvipakṡaparityāga: sarvathā samparigraha: ||1.37|| cittānabalīnatvānuttrāsādinopāyakauśalyena yathāśayaṃ mātsaryādivipakṡadharmaviyukta: samastavastunairātmyādideśaka: kalyāṇamitramiti samparigraha: | 4- pratipatterādhāra: pratipattimato yathoktanirvedhabhāgīyamanyadapi darśanamārgādikamiti pratipatterādhāramāha- ṡoḍhādhigamadharmasya pratipakṡaprahāṇayo: | @013 tayo: paryupayogasya prajñāyā: krpayā saha ||1.38|| śiṡyāsādhāraṇatvasya parārthānukramasya ca | jñānasyāyatnavrtteśca pratiṡṭhā gotramucyate ||1.39|| tatrādau tāvaccaturvidhalaukikanirvedhabhāgīyānāmutpādādhāra: | tato lokottaradarśanabhāvanāmārgayo: | tatastadutpattibalena cauraniṡkāsanakapāṭapidhānavatsamakālaṃ samastapratipakṡotpādavipakṡanirodhayo: | tatastadanupalabdhyā tadutpādanirodhayuktavikalpāpagamasya | tataṃ pūrvapraṇidhānadānādyupāyakauśalyabalena saṃsāranirvāṇāpratiṡṭhānayo: prajñākaruṇayo: | tatastadutpattyā śrāvakādyasādhāraṇadharmasya | tato yathāśayamavatāraṇādyabhisandhidvāreṇa yānatrayapratiṡṭhāpanalakṡaṇaparārthānukramasya | tato yāvadāsaṃsāraṃ nirnimittānābhogaparārthajñānasya cādhāra: | ayamevānukrama: | anenaiva sarva puruṡārthā: sampadyante | pratipattidharmāvasthāntarabhedena trayodaśavidho bodhisattvo yathoktadharmādhāro dharmadhātusvabhāva eva gotramiti nirdiṡṭam | yadi dharmadhātorevāryadharmādhigamāya hetutvāttadātmako bodhisattva: prakrtisthamanuttarabuddhadharmāṇāṃ gotram, tadā tatsāmānyavartitvād'na bodhisattva eveti' mandabuddhi puruṡaṃ pratyāśaṃkya antaraślokamāha- dharmadhātorasambhedādgotrabhedo na yujyate | yathā śrāvakayānādyadhigamakrameṇālambeta tathāryadharmādhigamāya dharmadhātorhetubhāvena vyavasthāpanādgotratvena vyapadeśa ityapi samādhi: drśyate, tathāpi saukaryātlaukikadrṡṭāntenāpi samādhyantaramāha- ādheyadharmabhedāttu tadbheda: parigīyate ||1.40|| yathaikamrddravyābhinirvrttaikateja: paripakvādhāraghaṭāderādheyakṡaudraśarkarādibhājanatvena bhedastadbadyānatrayasaṅgrhītādhigantavyādheyadharmanānātvenādhāranānātvaṃ nirdiṡṭamiti | 5- ālambanam @014 yathoktapratipattyādhārasya kimālambanamityāha- ālambanaṃ sarvadharmāste puna: kuśalādaya: | laukikādhigamākhyāśca ye ca lokottarā matā: ||1.41|| sāsravānasravā dharmā: saṃskrtāsaṃskrtāśca ye | śiṡyasādhāraṇā dharmā ye cāsādhāraṇā mune: ||1.42|| tatrādau tāvatsāmānyena (sarvadharmā:) kuśalākuśalāvyākrtā: yathākramaṃ śrāmaṇyatāprāṇātipātādyavyākrtakāyakarmādaya: | tatasteṡāmeva laukikādidvividhasyāvaśiṡṭāścattvāro bhedā:, yathāsaṃkhyaṃ bālaprthagjanasambaddhā: pañca skandhā:, sarvāryajanasaṃgrhītāni catvāri dhyānāni, ātmadarśanāpratipakṡatvena pañcopādānaskandhā: | taddarśanapratipakṡatvena catvāri smrtyupasthānāni | hetupratyayādhīnā: kāmādidhātava: | kāraṇānapekṡā: tathatā | sarvāryajanasantānaprabhavāni caturdhyānāni | samyaksambuddhasantānodayadharmīṇi daśabalāni ityevamadhigamānukrameṇa sarvadharmā yathāvadālambyanta ityālambanamekādaśavidham | 6-samuddeśa: tādrśālambanapratipatte: ka: samuddeśa iti samuddeśamāha- sarvasattvāgratā cittaprahāṇādhigamatraye | tribhirmahattvairuddeśo vijñeyo'yaṃ svayambhuvām ||1.43|| sarvathā sarvākārajñatāparijñānena bhaviṡyadbuddhabodhisattvānāṃ sarvasattva (rāśi)-akhilasattva (nikāya)- agratācittamahattvaṃ prahāṇamahattvamadhigamamahattvañcādhikrtya pratipattau pravrttatvānmahattvānmahattvatrayayuktatvācca trividha: samuddeśo jñātavya: | 7- sannāhapratipatti: ityevaṃ pratipattyādhārādīnabhidhāya kiñca tatsvarūpamiti cet? sā trisarvajñatāviṡaye sāmānyena śukladharmādhiṡṭhānā, sarvākārābhisambodhādau caturvidhe'bhisamaye pratyabhisamayaṃ ṡaṭpāramitādhiṡṭhānā ca kriyā paripatti: | evaṃ yathāvatprayogadarśanabhāvanāviśeṡamārgasvabhāvānāṃ pratipattilakṡaṇānāṃ sannāhaprasthānasambhāraniryāṇānāṃ madhye @015 vīryarūpatayā sannāhapratipattiṃ prathamāmāha- dānādau ṡaḍvidhe teṡāṃ pratyekaṃ saṃgraheṇa yā | sannāhapratipatti: ṡā ṡaḍbhi: ṡaṭkairyathoditā ||1.44|| iti | dharmadānādidāne śrāvakādimanaskāraparivarjanam, sarvajanāpriyavāditvakṡānti:, chandajananam, yānāntarāvyavakīrṇaikāgratānuttarasamyaksambodhipariṇāmanā yathākramaṃ deyādyanupalambhasannāhatvena kriyante | tathaiva śīlasya rakṡaṇam, kṡānte: sampādanam, vīryasya prārambha:, dhyānasya ārādhanam, prajñāyā bhāvanā ityevaṃ dānādiṡaṭpāramitāsu pratyekaṃ dānādau saṃgrhītāsu ṡaḍbhi: ṡaṭkai: ṡaṭtriṃśadvidyā bhavanti dānādisādharmyācca ṡaṭsannāhapratipattayo bhavanti | 8- prasthānapratipatti: krtasannāhasyaivaṃ prasthānamiti prasthānapratipattiṃ dvitīyāmāha- dhyānārūpyeṡu dānādau mārgai maitryādikeṡu ca | gatopalambhayoge ca trimaṇḍalaviśuddhiṡu ||1.45|| uddeśe ṡaṭsvabhijñāsu sarvākārajñatānaye | prasthānapratipajjñeyā mahāyānādhirohiṇo ||1.46|| dhyānārūpyasamāpatti-dānādiṡaṭpāramitā-darśanabhāvanāśaikṡaviśeṡamārga-caturapramāṇānupalambhayoga- sarvavastutrimaṇḍalaviśuddhyuddeśa-ṡaḍabhijñā-sarvākārajñatāsu samyagvyavasthitilakṡaṇā hi samastamahāyānadharmākramaṇasvabhāvā prasthānapratipatti: navadhā | 9- sambhārapratipatti: krtaprasthānasyaivaṃ sambhāra iti sambhārapratipattiṃ trtīyāmāha- dayā dānādhikaṃ ṡaṭkaṃ śamatha: savidarśanam | yuganaddhaśca yo mārgamupāye yacca kauśalam ||1.47|| jñānaṃ puṇyaṃ mārgaśca dhāraṇī bhūmayo daśa | pratipakṡaśca vijñeya: sambhārapratipatkrama: ||1.48|| @016 mahākaruṇa-dāna-śīla-vīrya-dhyāna-prajñā-śamatha-vidarśanā-yuganaddhamārgopāyakauśala-jñāna-puṇya-darśanādimārga- vacanādidhāraṇī-bhūmi-pratipakṡāṇāmanupalambhena saṃvrtisatyānatikrameṇa samastamahāyānārthapratipatterebhi: karuṇādibhi: samyak-pratipatsvābhāvyātmahābodhigrahaṇātmahākaruṇādisambhārā iti saptadaśa sambhārapratipattaya: | tatra jñānasambhāra: ādhyātmika-bāhya-tadubhaya-śūnyatā-mahat-paramārtha-saṃskrtāsaṃskrtātītānantānavarāgrānavakāra- prakrti-sarvadharma-lakṡaṇānupalambhābhāvasvabhāva-bhāvābhāva-svabhāva-parabhāvaśūnyatānāṃ bhedena viṃśatidhā | ādhyātmikatvabāhyatvobhayaśūnyatvatastathā | diṅnirvāṇārthataścaiva saṃskrtāsaṃskrtatvata: ||1|| atyantānavarāgratvānavakārākrtātvata: | sarvadharmatvalakṡmatvābhyatītāditvata: puna: ||2|| sāṃyogikatvabhāvatvākāśaśūnyasvabhāvata: | svasvabhāvaviyuktatvādaviṃśati: śūnyatā matā: ||3|| bhūmisambhāreṇa daśabhūbhaya iti pariṡkriyamāṇānāṃ dharmāṇāṃ saṃdarśanāya trayoviṃśatirantaraślokā kathyante- 1. pramuditā bhūmi: labhyate prathamā bhūmirdaśadhā parikarmaṇā | āśayo hitavastutvaṃ sattveṡu samacittatā ||1.49|| tyāga: sevā ca mitrāṇāṃ saddharmālambanaiṡaṇā | sadā naiṡkramyacittatvaṃ buddhakāyagatā sprhā ||1.50|| dharmasya deśanā satyaṃ daśamaṃ vākyamiṡyate | jñeyañca parikarmaiṡāṃ svabhāvānupalambhata: ||1.51|| iti | yathāvatsarvavastuṡu akauṭilyāśaya:, sva-paraprayojane hitatvam, sarvasattveṡu samacittatā, sarvasvaparityāga:, saddharmaprakāśanam, satyavāditetyevamebhirdaśabhirlakṡaṇadharmai: sarvathotpadyamānattvātparikarmabhi: kāraṇaviśeṡai: svabhāvānupalambhatayā krtaviśeṡalakṡaṇaparikarmabhireva prathamā pramuditā bhūmi: prāpyate | 2- vimalā bhūmi: @017 śīlaṃ krtajñatā kṡānti pramodyaṃ mahatī krpā | gauravaṃ guruśuśrūṡā vīryaṃ dānādike'ṡṭamam ||1.52|| iti kuśaladharma-sattvārthakriyā-saṃvaraśīlāni, parakrtopakārasya avismaraṇam (avipraṇāśanam), parakrtāpakārādau kṡānti:, kuśaladharmasyārādhane'vipratisāra:, sarvajaneṡu maitrī, upādhyāyādiṡu praṇamanam, kalyāṇamitranirdiṡṭadharmasādhanā, dānādiṡaṭpāramitāsu paryeṡṭirityevaṃ krtaparikarmaviśeṡeṇāṡṭaprakāradharmeṇa dvitīyā vimalā bhūmiradhigamyate | 3. prabhākarī bhūmi: atrptatā śrute dānaṃ dharmasya ca nirāmiṡam | buddhakṡetrasya saṃśuddhi: saṃsārāparikheditā ||1.53|| hrīrapatrāpyamityetatpañcadhā mananātmakam | iti | saddharmaśravaṇe trpterajñānam, lābhādinirapekṡacittena saddharmaprakāśanam, svabuddhakṡetrāśrayāśritasaṃśodhanam, upakrtasattvavaiparītyādidarśanena na parikhedāpatti:, svaparāpekṡayā akuśaladharmākaraṇamityevaṃ pañcadhā parikarmaṇā pūrvavatkrtānavabuddhyamānasvabhāvaparikarmaṇā trtīyā prabhākarī bhūmiravabudhyate | 4. arciṡmatī bhūmi: vanāśā'lpecchatā tuṡṭirdhūtasaṃlekhasevanam ||1.54|| śikṡāyā aparityāga: kāmānāṃ vijugupsanam | nirvitsarvāstisantyāgo'navalīnānapekṡate ||1.55|| iti | araṇyāvāsa:, aprāptalābheṡu anabhilāṡa:, prāptalābheṡvanadhikābhyarthanā, bhikṡādidhautaguṇasaṃvaraṇam, grhītaśikṡāṇāṃ prāṇādibhyo'pi aparityajanam, kāmaguṇeṡu doṡopalambhadarśanena nindanam, vineyānusāreṇa nirvāṇe pravaṇatvam, sarvasvaparityāga:, kuśalasādhane cittāsaṃkoca:, sarvavastvanapekṡaṇamityevaṃ pūrvavaddaśaprakāreṇa caturthī arciṡmatī bhūmirabhirūhyate | 5. sudurjayā bhūmi: saṃstavaṃ kulamātsaryaṃ sthānaṃ saṅgaṇikāvaham | @018 ātmotkarṡaparāvajñe karmamārgān daśāśubhān ||1.56|| mānaṃ stambhaṃ viparyāsaṃ vimatiṃ kleśamarṡaṇam | vivarjayan samāpnoti daśaitān pañcamīṃ bhuvam ||1.57|| iti | lābhādyarthaṃ grhipravrajitādibhi: saṃvāsa:, śrāddhakulānupadarśanam, janākīrṇanagarādi, svaprasaṃsanaparanindane, daśākuśalakarmapathā:, śrutādyabhimāna:, parāpraṇamanam, kuśalākuśalaviparītābhīniveśa:, mithyādrṡṭyādikumati:, sarvarāgādisarvakleśābhimukhīkaraṇaṃ cetyevaṃlakṡaṇān daśadharmān vivarjayanarthādākṡiptaviparyadharmeṇa daśaprakāraparikarmaṇā pūrvavatpañcamī sudurjayā bhūmirākramyate | 6. abhimukhī bhūmi: dānaśīlakṡamāvīryadhyānaprajñāprapūraṇāt | śiṡyakhaḍgasprhātrāsacetasāṃ parivarjaka: ||1.58|| yācito'navalīnaśca sarvatyāge'pyadurmanā: | krśo'pi nārthināṃ kṡeptā ṡaṡṭhīṃ bhūmiṃ samaśnute ||1.59|| dānādiṡaṭpāramitāparipūraṇena śrāvakapratyekabuddhābhilāṡasya svabhāvānupalambhotttrāsasya ca yācakajanaprārthanāsaṃkocasya svarasapravrttasarvārthatyāgadaurmanasyasya dāridryādarthijanapratikṡepacittasya ca varjanenetyevaṃ dvādaśabhi: parikarmabhi: pūrvavatṡaṡṭhī abhimukhī bhūmirājñāyate | 7. dūraṅgamā bhūmi: ātmasattvagraho jīvapudgalocchedaśāśvata: | nimittahetvo: skandheṡu dhātuṡvāyataneṡu ca ||1.60|| traidhātuke pratiṡṭhānaṃ saktirālīnacittatā | ratnatritayaśīleṡu taddrṡṭyabhiniveśitā ||1.61|| śūnyatāyāṃ vivādaśca tadvirodhaśca viṃśati: | kalaṅkā yasya vicchinnā: saptamīmetyasau bhuvam ||1.62|| @019 iti | ātmasattvajīvapudgalocchedaśāśvatanimittahetuskandhadhātvāyatanatraidhātukādhiṡṭhāna- saktyālīnacittabuddhadharmasaṃghaśīladrṡṭyabhiniveśaśūnyatāvivādavirodhodbhāvanāgrahotsrṡṭayaścetyevaṃ viṃśatiprakārakalaṅkāpagamādākṡiptaviparyayadharmeṇa viṃśatiprakāreṇa parikarmadharmeṇa pūrvavatsaptamī dūraṅgamā bhūmi: samīyate | arthākṡiptadharmatānirdeśāyāha- trivimokṡamukhajñānaṃ trimaṇḍalaviśuddhatā | karuṇāmananā dharmasamataikanayajñatā ||1.63|| anutpādakṡamājñānaṃ dharmāṇāmekadheraṇā | kalpanāyā: samuddhāta: saṃjñādrkkleśavarjanam ||1.64|| śamathasya ca nidhyapti: kauśalañca vidarśane | cittasya dāntatā jñānaṃ sarvatrāpratighāti ca ||1.65|| sakterabhūmiryatrecchaṃ kṡetrāntaragati: samam | sarvatra svātmabhāvasya darśanañceti viṃśati: ||1.66|| śūnyatā'nimittāpraṇihitavimokṡamukhasamyagjñānam, daśakuśalakarmapatheṡu vadhavadhyaghātakānupalambhādi, sarvasattvālambanakaruṇā, vastvanupalambha:, sarvadharmasamatāvabodha:, mahāyānaikayānāvabodha:, anutpādaparijñānam, gambhīradharmanidhyānakṡāntyavagama:, sarvajñeyānāṃ mahāyānopāyamukhena prakāśanam, sarvakalpanoccheda:, nimittodgrahaṇavikalpābhāvasatkāyādipañcadrṡṭisantyāga:, rāgādikleśavarjanāni, śamathabhāvanā, prajñākauśalyam, cittopaśama:, rūpādyapratighātajñānam, abhiniveśāsthānam, yatheṡṭasamakālabuddhakṡetragamanam, vineyānurūpaṃ sarvatra svakāyaprakāśanamiti viṃśatiprakāreṇānena parikarmadharmeṇāpi pūrvavatsaptamī bhūmi: samīyate | 8. acalā bhūmi: sarvasattvamanojñānamabhijñākrīḍanaṃ śubhā | buddhakṡetrasya niṡpattirbuddhasevāparīkṡaṇe ||1.67|| akṡajñānaṃ jinakṡetraśuddhirmāyopamā sthiti: | sañcintya ca bhavādānamidaṃ karmāṡṭaghoditam ||1.68|| @020 iti | yathāvatsarvasattvacittacaritajñānam, lokadhātau rddhyabhijñābhi: krīḍanam, ādhārabuddhakṡetrasuvarṇādibhāvapariṇāma:, sarvākāradharmaparīkṡaṇena buddharāgaṇam, divyacakṡuṡo niṡpatti:, ādheyabuddhakṡetrasattvapariśodhanam, sarvatra māyopamatāvasthānam, sarvasattvārthadarśanāda buddhipūrvakajanmagrahaṇañcetyevamaṡṭaprakāradharmeṇa parikarmaṇā pūrvavadaṡṭamī acalā bhūmiranubhūyate | 9. sādhumatī bhūmi: praṇidhānānyanantāni devādīnāṃ rūtajñatā | nadīva pratibhānānāṃ garbhāvakrāntiruttamā ||1.69|| kulajātyośca gotrasya parivārasya janmana: | naiṡkramyabodhivrkṡāṇāṃ guṇapūre svasampada: ||1.70|| iti | anantapraṇidhānam, devādisarvasattvarutajñānam, nadayupamitākṡayapratibhānam, sarvajanapraśastagarbhāvakramaṇam, rājādisthānam, ādityādyanvaya:, mātrādisusambandhajñāti:, svavidheyaparivāra:, śakrādyabhinanditotpāda:, buddhādisañcodananiṡkramaṇam, cintāmaṇisadrśāśvatthavrkṡādi:, buddhabuddhadharmasvabhāvaguṇaparipūraṇañcetyevaṃ sampattilakṡaṇairdvādaśabhi: parikarmabhi: pūrvavatkrtaparikarmaviśeṡairnavamī sādhumatī bhūmi: sākṡātkriyate | 10. dharmameghā bhūmi: hetubhūmitvena tatparikarmāṇyevaṃ nirdiśya phalabhūmitvena prthaktānyanabhidhāya saṅgrahaṇena daśamabhūmilakṡaṇamāha- navabhūmīratikramya buddhabhūmau pratiṡṭhate | yena jñānena sā jñeyā daśamī bodhisattvabhū: ||1.71|| iti | śrāvakādigotra-prathamaphalapratipannaka-srotāpanna-sakrdāgāmyanāgāmyarhatāmiti ṡaṇṇāṃ nayatrayavyavasthāpanābhiprāyeṇa śeṡasaṅgrhītāpannakatrayasya pratyekabuddhasya ca yathākramaṃ gotrāṡṭamaka-darśana-tanu- vītarāga-krtavikalpa-śrāvaka-pratyekabuddhabhūmaya:, bodhisattvānāṃ yathoktā navavidhetyevaṃ navabhūmiratikramya daśamyāṃ puna: bhūmau bodhisattvo buddha eva vaktavyo na tu samyaksambuddha iti vacanātbuddhabhūmau yena praṇidhānajñānenāvatiṡṭhate sā eva daśamī bodhisattvabhūmi: jñeyā | (pratipakṡasambhāra:) pratipakṡasambhārārthamantaraślokamāha- pratipakṡo'ṡṭadhā jñeyo darśanābhyāsamārgayo: | @021 grāhyagrāhakavikalpānāmaṡṭānāmupaśāntaye ||1.72|| iti | sāṃkleśikavastumātrapratipakṡādhiṡṭhānagrāhyavikalpadvayasya dravyapudgalaprajñaptipuruṡādhiṡṭhānagrāhakavikalpadvayasya ca darśanamārgabhāvanāmārgayo: prahāṇādgrāhyagrāhakāṡṭavikalpopaśāntaye satyadvayamāśritya sākṡātkaraṇīyā vipakṡabhedena mārgadvayāvasthāyāmeva aṡṭavidhā: pratipakṡā: | 10. niryāṇapratipati: sambhrtasambhārasyaivaṃ niryāṇamiti niryāṇapratipattiṃ caturthīmāha- uddeśe samatāyāñca sattvārthe yatnavarjane | atyantāya ca niryāṇaṃ niryāṇaṃ prāptilakṡaṇam ||1.73|| sarvākārajñatāyāñca niryāṇaṃ mārgagocaram | niryāṇapratipajjñeyā seyamaṡṭavidhātmikā ||1.74|| iti | yathokta uddeśa:, sarvadharmasamatā, sattvārthakaraṇam, animittasarvakriyākāritvenānābhoga:, śāśvatocchedarahitāvasthāviśeṡa:, triyānasarvārthaprāpti:, yathoktasarvākārajñatā tadviśiṡṭamārga ityevaṃ niryātavyavastuṡu prativiśiṡṭānyadharmābhāvena sarvānupalambhatayā ebhiraṡṭābhirniryāṇapratipatti: aṡṭadhā bhavati | iti abhisamayālaṅkāre nāma prajñāpāramitāśāstre prathamādhikāravrtti: | -------------------------- mārgajñatādhikāra: dvitīya: 1 -dhyāmīkaraṇatādīni sarvākārajñatādhigamo na vinā mārgajñatāparijñāneneti mārgajñatāmāha- dhyāmīkaraṇatā bhābhirdevānāṃ yogyatāṃ prati | viṡayo niyato vyāpti: svabhāvastasya karma ca ||2.1|| mārgajñatotpattiṃ prati yogyatāpādanāya devādīnāṃ svakarmajaprabhāyāstathāgataprakrtiprabhābhirmalinīkaraṇatā nihatamānasantāne'dhigama utpadyata iti jñāpanāya krtā, ato vakroktyādhāra: kathita: | sa cotpāditabodhicitta @022 eveti viṡayapratiniyato bhavati | triyānavyavasthānamābhiprāyikam, na lākṡaṇikamiti nyāyādanuttarasamyaksambodhiparyavasāna eva sarvo jana ityato vītarāgetarayogināpi buddhatvaprāptaye mārgajñatā bhāvanīyeti vyāptirbhavati | sattvārthakaraṇapravrttatvenotpāditabodhicittasya sarvathā kleśāprahāṇamiti svabhāvo bhavati | tādrśasvabhāvasya bhūtakoṭerasākṡātkaraṇena prayopāyakauśalena cāparigrhītasattvasya parigrahaṇādineti kāritram | 2-śrāvakamārga: ādhārādikamevamamidhāya mārgajñatādhikāre sarve mārgā: paripūrayitavyā iti śrāvakamārgamāha- caturṇāmāyasatyānāmākārānupalambhata: | śrāvakāṇāmayaṃ mārgo jeyo mārgajñatānaye ||2.2|| iti | tatra du:khasatyasyānukrameṇa anityaṃ du:khaṃ śūnyamanātmetyetāni catvāri śāntākāralakṡaṇāni | samudayasatyasya hetu-samudaya-prabhava-pratyayarūpatvena roga-gaṇḍa-śalyāghākārā: | nirvide virāgāya nirodhāya ca pratipanno bhavatītyatastayo: du:khasamudayayo: pratyeka: para-pralopadharmasvarūpau nirvidākārau, cala-prabhaṅgurasvarūpau virāgākārau; bhayopasargopadravasvarūpā nirodhākārā: | nirodhasatyasya nirodharūpa- nirātma-śānta-praṇītarūpavivikta-niryāṇarūpaśūnyānimittāpraṇihitānabhisaṃskārā nirodhasatyākārā: | mārgasatyasya mārga-nyāya-pratipatti-nairyāṇikā iti mārgasatyākārā: | tataścaiṡāṃ svabhāvānupalambhabhāvanayā mārgajñatādhikāre śrāvakāṇāṃ mārgo bodhisatvenaivaṃ parijñeya: | nirvedhabhāgīyādhigamapūrvakaṃ catu:satvaparijñānamiti mārgamamidhāya nirvedhabhāgīyamāha- rūpādiskandhaśūnyatvācchūnyatānāmabhedata: | ūṡmāṇo'nupalambhena teṡāṃ mūrdhagataṃ matam ||2.3|| kṡāntayasteṡu nityādigosthānaniṡedhata: | daśa bhūmī: samārabhya vistarāsthānadeśanāt ||2.4|| agradharmagataṃ proktamāryaśrāvakavartmani | tatkasya hetorbuddhena buddhvā dharmāsamīkṡaṇāt ||2.5|| @023 rūpādiskandhānāṃ svasvarūpaśūnyatvācchūnyatānāmabhedena, rūpādīnāṃ pūrvavadanupambhena, evaṃ rūpādīnāṃ'na nityaṃ nānityam' ityupalambhayogata: sthānaniṡedhena, yasmāttathāgatena bodhimabhisambudhya dharmā na samīkṡitā iti pramāṇapuruṡādarśanakāraṇopapattyā pramuditabhūmyādau vistarāsthānadeśanayā ceti ebhirākārairyathākramaṃ satyānāmupalabdhau nirvedhabhāgīyā utpadyante | 3-pratyekabuddhamārga: śrāvakamārgānantaraṃ pratyekabuddhānāṃ mārgābhidhāne nyāyaprāpte'pi śrāvakebhya: kathaṃ prativiśiṡṭāste yena teṡāṃ mārgabheda ityāśaṅkya vaiśiṡṭyapratipādanārthaṃ tāvadāha- paropadeśavaiyarthyaṃ svayambodhātsvayambhuvām | gambhīratā ca jñānasya khaḍgānānāmabhidhīyate ||2.6|| iti | śrāvakā: paropadeśasāpekṡā: svabodhiṃ budhyante; sālāpadharmadeśanayā ca parānapi kuśale pravartayantītyāgama: | pratyekabuddhā: puna: svayaṃ pūrvaśrutādyabhisaṃskāreṇa paropadeśaṃ pratyanapekṡā: svabodhisamadhigacchantyatasteṡāṃ buddhādyupadeśanairarthakyamityekaṃ vaiśiṡṭyam | śabdoccāraṇadharmadeśanayā śrotrbhi: kriyate vaktrjñānasāmarthyāvabodha: | te (pratyekabuddhā:) puna: aśabdoccāraṇadharmadeśanayā svādhigatajñānādisāmarthyena parān daśakuśalādau pravartayantyatasteṡāṃ jñānasyānavabodhatayā dvitīyaṃ vaiśiṡṭyamiti | kathamaśabdoccāraṇadharmadeśanetyāśaṃkyāha- śuśrūṡā yasya yasyārthe yatra yatra yathā yathā | sa so'rtha: khyātyaśabdo'pi tasya tasya tathā tathā ||2.7|| iti | nāvitarkya nāvicārya vācaṃ bhāṡata ityālāpo vikṡepa: | sa ca santānakṡobhamādadhātīti yathā yathā bodhisattvena'buddho bhūtvā ālāpamantareṇa dharmadeśanāṃ kuryāma' iti praṇidhānaṃ pravartitam, tathā buddhatvasāmyātpratyekabuddhāvasthāyāñca praṇidhānādisāmarthyena yasminnarthe yena prakāreṇa yasya śravaṇecchā, tasya vijñāne tenaiva prakāreṇa aśabdo'pi so'rtha: pratibhātītyaśabdadharmadeśanocyate | ityevaṃ vakṡyamāṇadharmasya śrotrvijñāne sunirmāṇamutpādaścetyayaṃ bhavati dharmadeśanā śabdārtha: | vaiśiṡṭyamevamabhidhāya viśiṡṭānāṃ viśiṡṭa eva mārga iti prakrtapratyekabuddhamārgamāha- grāhyārthakalpanāhānādgrāhakasyāprahāṇata: | ādhārataśca vijñeya: khaḍgamārgasya saṅgraha: ||2.8|| @024 ityuktam | pratyekabuddhasya mārga: yathoktasatyabhāvanayā eva, yathāavastu pratītyasamutpādabhāvanayā ca | grāhyagrāhakārthavikalpayoryathākramaṃ prahāṇāprahāṇe pratyekabuddhayānasaṅgrhītādhāradharmavastuno viśeṡaviśiṡṭadharmādhigamaśca bodhisattvena parijñeyo na sarvākārajñāneneti pratyekabuddhamārga: | nirvedhabhāgīyādhigame sati yathoktamārga utpadyata iti nirvedhabhāgīyamāha- prajñapteravirodhena dharmatāsūcanākrti:| ūṡmagaṃ mūrdhagaṃ rūpādyahānādiprabhāvitam ||2.9|| adhyātmaśūnyatādyābhī rūpāderaparigrahāt | kṡāntī rūpādyanutpādādyākārairagradharmatā ||2.10|| iti | rūpādisāṅketikadharmaprajñapteravirodhena dharmatāyā: pratipādanena:, rūpāde: paramārthato na hānivrddhyādyartha śikṡaṇena, svabhāvaśūnyatvātrūpāderadhyātmabahirdhādiśūnyatayā aparigrahaṇena, rūpāderanutpādānirodhādyākāraiśca yathākramaṃ catu:satyālambane nirvedhabhāgīyo bhavati | 4-bodhisattvamārga: pratyekabuddhamārgānantaraṃ bodhisattvamārgamāha- kṡāntijñānakṡaṇai: satyaṃ satyaṃ prati caturvidhai: | mārgajñatāyāṃ drṅmārga: sānuśaṃso'yamucyate ||2.11|| iti | mārgajñatādhikāre bodhisattvena dharmajñānakṡāntirdharmajñānamanvayajñānakṡāntiranvayajñānaṃ ceti catvāra: kṡāntijñānakṡaṇā: pratyekaṃ du:khādisatyasambandhayuktā aihikāmutrikairguṇairyuktā vimāvanīyā iti darśanamārgo mahānuśaṃsa ityucyate | kathamākāro bhāvanīya ityāha- ādhārādheyatābhāvāttathatābuddhayormitha: | paryāyeṇānanujñānaṃ mahattā sā'pramāṇatā ||2.12|| parimāṇāntatābhāvo rūpāderavadhāraṇam | tasyāṃ sthitasya buddhatve'nudgrahātyāgatādaya: ||2.13|| @025 maitryādi śūnyatāprāptirbuddhatvasya parigraha: | sarvasya vyavadānasya sarvādhivyādhiśātanam ||2.14|| nirvāṇagrāhaśāntatvaṃ buddhebhyo rakṡaṇādikam | aprāṇivadhamārabhya sarvākārajñatānaye ||2.15|| svayaṃ sthitasya sattvānāṃ sthāpanaṃ pariṇāmanam | dānādīnāñca sambodhāviti mārgajñatākṡaṇā: ||2.16|| paramārthata: tathatābuddhayorādhārādheyabhāvo na vidyata ityatastayo: paryāyeṇāvasthiterananujñānam | rūpādīnāṃ dharmadhātusvabhāvatayā mahattā tathaiva teṡāmapramāṇatā | pūrvavadākāśāparimāṇatayā teṡāmaparimāṇatetyevaṃ du:khasatyākārā bhavanti | rūpādīnāṃ ni:svabhāvatvena śāśvatocchedādyantābhāva: | prajñāpāramitāyāṃ sthitasya dharmadhātusvabhāvatayā rūpādīnāṃ tathāgatatvāvadhāraṇam | tathaiva tasyāṃ sthitasya sarvadharmāṇāṃ nodgrahatyāgabhāvanādikam | ni:svabhāvādhimokṡapūrvakaṃ caturapramāṇaṃ vibhāvanīyamityevaṃ samudayasatyākārā bhavanti | rūpādernijarūpā prakrtyaiva śūnyatā | dharmadhātupariṇāmitakuśalamūlānāṃ phalaṃ tathāgatatvasya prāpaṇam | prajñāpāramitayā sarvākārapratipakṡāṇāṃ saṃgraha: | tayaiva bāhyābhyantaropadravapraśamanamityevaṃ nirodhasatyākārā bhavanti | ni:svabhāvatābhāvanayaiva rūpādinirvāṇābhiniveśasya śānti: | prajñopāyakauśalapravrttasya buddhebhyo rakṡāvaraṇaguptayo bhavanti | buddhatvābhilāṡiṇā svayaṃ prāṇātipātaviratyādipūrvakaṃ sarvākārajñatāyāṃ sthitvā tatraiva pareṡāṃ sthāpanam | dānādīnāmakṡayaṃ kartumicchatā samyaksambodhau pariṇāmanamityevaṃ mārgasatyasyākārā bhavanti | ityevameva mārgajñatāyā: kṡaṇā bhavanti | kecidiha kārikārthopalakṡaṇapareṇa granthena ākārārthamanuktvā darśanamārgaṡoḍaśakṡaṇopalakṡaṇameva kevalamanukrtamiti varṇayanti, evamuktānuktanirvedhabhāgīyādyarthakārikāsvapi draṡṭavyamiti | tairbhāvanānukramādyanirdeśātkācidabhisamayānupūrvī na pratipāditā | 'ālambanamanityādi satyādhāraṃ tadākrti:' ityādikārikārthaśca kathaṃ vyākhyeya ityapare | 5-bhāvanāmārgakāritram darśanamārgānantaraṃ bhāvanāmārgābhidhāne sati svalpavaktatvena phalanimnatvena ca vineyapravrtte: tatkāritraṃ tāvat- @026 sarvato damanaṃ nāa sarvata: kleśanirjaya: | upakramāviṡahyatvaṃ bodhirādhārapūjyatā ||2.17|| ityuktam | sarvaprakāracittasvavidheyīkaraṇam, kalyāṇamitrādisarvajananamanam, rāgādyabhibhava:, parakrtāghātānanupratipatte: aviṡahyatvam, samyaksambodhipratipatti:, ādhāraviṡayapūjyatākāritrañceti ṡaḍvidhameva kāritram | sāsravo bhāvanāmārga: 6-bhāvanāmārgādhimukti: kāritrānantaraṃ bhāvanāmārga: | sa ca sāsravānāsravabhedena dvividha: | ata: sāsravabhāvanāmārgādhimuktipariṇāmanānumodanāmanaskāreṡu prathamaṃ bhāvanāmārgādhimuktimanaskāramāha- adhimuktistridhā jñeyā svārthā ca svaparārthikā | parārthikaivetyeṡā ca pratyekaṃ trividheṡyate ||2.18|| mrdvī madhyādhimātrā ca mrdumrdvādibhedata: | sā punastrividhetyevaṃ saptaviṃśatidhā matā ||2.19|| iti | svobhayaparārthopalambhatayā yathādhimokṡaṃ drṡṭakuśaladharmadhiṡṭhānā bhāvanāmārgādhikārādādau asākṡātkriyārūpādhimukti: trividhā satī pratyekaṃ mrdvādibhedena trividhā | evameṡāpi pratyekaṃ mrdumrdvādibhedena trividhā | evaṃ navabhistribhiradhimukti: saptaviṃśatiprakārā bhavati | 7- bhāvanāmārgādhimuktasya stuti: stobha: praśaṃsā ca tadbhāvakabodhisattvasyotsāhavardhanāya tadadhimokṡasya styutyādayo buddhādibhi: kriyanta iti stutiṃ, stobhaṃ praśaṃsāñcāha stuti: stobha: praśaṃsā ca prajñāpāramitāṃ prati | adhimokṡasya mātrāṇāṃ navakaistribhiriṡyate ||2.20|| iti | yathādhimokṡadrṡṭadharmalakṡaṇāṃ prajñāpāramitāṃ prati pravrttasyādhimokṡamanaskārasya prathamadvitrinavāvasthānāṃ pratyekaṃ navabhi: prakārairuttarottarābhinandanaṃ stuti: stobha: praśaṃsā ca iṡyate | ataste stutyādayo yathābhūtārthādhigamamātralakṡaṇā nārthavādarūpā: | @027 8-pariṇāmanā evamadhimokṡasya pariṇāmanāsambhavāddvitīyaṃ pariṇāmanāmanaskāramāha- viśeṡa: pariṇāmastu tasya kāritramuttamam | nopalambhākrtiścāsāvaviparyāsalakṡaṇa: ||2.21|| vivikto buddhapuṇyaughasvabhāvasmrtigocara: | sopāyaścānimittaśca buddhairabhyanumodita: ||2.22|| traidhārukāprapannaśca pariṇāmo'parastridhā | mrdurmadhyo'dhimātraśca mahāpuṇyodayātmaka: ||2.23|| iti | yathokto viśeṡādhimokṡa:, anupalambha:, aviparyāsa:, vivikta:, tathāgatakuśalamūlaudhasvabhāvasmrti:, sopāyakauśala:, animitta:, buddhānujñāta:, traidhātukāprapanna:, mrdumadhyādhimātraśca mahāpuṇyodaya ityevamadhyāropitamanaskārā yathākramamanuttarasamyaksambodhi: śīlādiskandha-pariṇāmanācittātmādiyuktavastu- trikālabuddhakuśala-dānādi-nimitta-sarvamārga-kāmādidhātu-daśakuśalakarmapatha- srotāpannādyanuttarasambodhiprasthitānāmanupalabdhānāmupalambhā iti triyānavineyasattvānāṃ mārgopadeśahetubhāvavyāpārayuktai: sarvasattvārthamakṡayāya cānuttarasamyaksambodhau dvādaśa pariṇāmanā: kriyante | 9- anumodanā evaṃ pariṇāmayitavastu abhivardhayitavyamiti trtīyamanumodanāmanaskāramāha- upāyānupalambhābhyāṃ śubhamūlānumodanā | anumode manaskārabhāvaneha vidhīyate ||2.24|| iti | saṃvrtyupāyena kuśalamūlānyupalabhya pramuditacittena paramārthato'nupalambhatayānumodanīyānīti | tatrāyaṃ samāsārtha: -ākarānniṡkrṡṭa: svarṇapiṇḍa ivādhimokṡamanaskāra:, svarṇakāreṇa tato'laṅkārakaraṇamiva samyaksambodheraṅgakaraṇaṃ pariṇāmanāmanaskāra:, svaparapuṇyasamatāprāpti anumodanāmanaskāra iti | anāsravo bhāvanāmārga: 10- abhinirhāra: @028 sāsravānantaramanāsravo bhāvanāmārga: | sa ca dvividha iti prathamamabhinirhāralakṡaṇaṃ bhāvanāmārgamāha- svabhāva: śreṡṭhatā tasya sarvasyānabhisaṃskrti: | nopalambhena dharmāṇāmarpaṇā ca mahārthatā ||2.25|| iti | rūpādyaviparītadarśanaṃ svabhāva: | nānyathā buddhatvasaṃprāptiriti śreṡṭhatā | sarvadharmaviśeṡānutpādanena adhigamaprayogo'nabhisaṃskāra: | tādrśasvabhāvādiyuktamārgadharmāṇāmanupalambhatayā yogisantāne samutpādanamarpaṇā | buddhatvamahārthasādhanānmahārthatā | 11- atyantaviśuddhi: tadanantaraṃ ya: parigrahatyāgena prāpsyamāna: kastasyotpādānutpādaheturiti ākāṃkṡānirāsadvāreṇa dvitīyamatyantaviśuddhilakṡaṇamāha- buddhasevā ca dānādirupāye yacca kauśalam | hetavo'trādhimokṡasya dharmavyasanahetava: ||2.26|| mārādhiṡṭhānagambhīradharmatānadhimuktate | skandhādyabhiniveśaśca pāpamitraparigraha: ||2.27|| iti | buddhasamārādhanam, dānādipāramitāparipūraṇam, śamathakauśalañceti utpādahetava: | mārabādhitam, gambhīradharmānadhimokṡa:, bhāvagraha:, pāpamitrasaṃgatiriti anutpādahetava: | adhigamānadhigamahetūnevamuktvā prakrtasya sāmānyena viśuddhimāha- phalaśuddhiśca rūpādiśuddhireva tayordvayo: | abhinnācchinnatā yasmāditi śuddhirūdīritā ||2.28|| iti | āryapudgalasya yatśrāmaṇyatāphalaṃ tasya sarvavipakṡarahitatvena yā viśuddhi: saiva rūpādiviśuddhi:, phalarūpādiviśuddhi: rūpāderātmābhiniveśādivigamāt | prabhedatvena yasmāttadviśuddhi: abhinnā acchinnā tasmātsvasāmānyalakṡanānātvavirahādevaṃ viśuddhirabhidhīyate | sāmānyena viśuddhimevamabhidhāya viśeṡeṇāha- kleśajñeyatrimārgasya śiṡyakhaḍgajinaurasām | hānādviśuddhirātyantikī tu buddhasya sarvathā ||2.29|| @029 iti | rāgādikleśaprahāṇāt, etasya jñeyāvaraṇaikadeśagrāhyavikalpasya ca prahāṇāt, yānatrayamārgāvaraṇaprahāṇādyathākramaṃ śrāvakapratyekabuddha-bodhisattvānāṃ śuddhirbhavati | sarvathā savāsanakleśajñeyāvaraṇaprahāṇātdharmadhātūdbhavānuttarabuddhānāṃ viśuddhiriṡyate | mārgajñatādhikāre viśuddhikathanaprasaṅgādātyantikī cetarā ca buddhānāṃ śrāvakādīnāṃ ca yathākramaṃ viśuddhi: | sa: kathamityāha- mrdumrdvādiko mārga: śuddhirnavasu bhūmiṡu | adhimātrādhimātrādermalasya pratipakṡata: ||2.30|| iti | kāradhātudhyānārūpyasamāpattaya iti navabhūmiṡvadhimātrādinavaprakāravipakṡasya pratipakṡabhāvena mrdumrdvādimārgo yathākramaṃ navaprakāra: | sarvathānyathā ca viśuddhihetutvādātyantikī cetarā ca viśuddhiriti | kathamātyantikītyāha- tridhātupratipakṡatvaṃ samatā mānameyayo: | mārgasya ceṡyate tasya codyasya parihārata: ||2.31|| iti | tatrādhimātrādhimātrādi: pratipakṡo mrdumrdvādirvipakṡa iti bhavitavyamiticodyasya vastraliptasūkṡmamalāpakarṡaṇe rajakamahāyatnodāharaṇena parihārata: yathānirdiṡṭabhāvanāmārgasyātyantikī | traidhātukākārajñānajñeyānupalambhādyā samatā saiva samastapratipakṡatvādātyantikī viśuddhirbuddhasya vyavasthāpyata iti || abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre dvitīyādhikāravrtti: sarvajñatādhikāra: trtīya: 1-prajñayā na bhave sthānam 2-krpayā na śame sthiti: sarvavastuparijñānaṃ vinā na mārgajñatāparijñānaṃ samyagiti sarvajñatāmāha- @030 nāpare na pare tīre nāntarāle tayo: sthitā | adhvanāṃ samatājñānātprajñāpāramitā matā ||3.1|| iti | traiyadhvikadharmāṇāmanutpādākāreṇa tulyatāvabodhātbuddhabodhisattvānāṃ yā āsannībhūtā matā prajñāpāramitā, sā khalu prajñayā punarnāpare tīre saṃsāre, na pare tīre nirvāṇe ca yathākramaṃ śāśvatocchedalakṡaṇe, na tayormadhye'pi vyavasthiteti na saṃsāranirvāṇayo: vyavasthitā | 3-anupāyena dūratvam 4-upāyenāvidūratā sarvajñatādhikārādvyatirekanirdeśena śrāvakādīnāṃ tryadhvasamatājñānābhāvātsamyakprajñāpāramitā dūrībhūteti | svādhigamamātrātmikā tu prajñāpāramitā krpāprajñāvaikalyānnirvāṇe saṃsāre cāvasthitā vastvastūpalambhatayeti jñeyā | 'ya: pratītyasamutpāda: śūnyatā saiva te matā'iti nyāyādadhvatrayasamatājñānaṃ padārthāvabodha eva, nanu sa ca sarveṡāmeva samastīti kathaṃ śrāvakabodhisattvādīnāṃ samyakprajñāpāramitādūrībhāva:, na cetareṡāṃ bhavatīti cet ? āha- anupāyena dūraṃ sā sanimittopalambhata: | upāyakauśalenāsyā: samyagāsannatoditā ||3.2|| iti | māyākāranirmitavastuna: pratibhāse aviditatatsvarūpasya bhāvābhiniveśitā nai: svābhāvyāpratibhāsa iva kalyāṇamitrādayupāyakauśalavaikalyādvastu nimittayogena pratipattau tatsamatāparijñānamavijñātabhāvarūpāṇāṃ śrāvakādīnāṃ nāstītyatasteṡāṃ dūrībhāvo jinajananyā iti | bodhisattvānāṃ tu samārādhitakalyāṇamitropadeśatayā aviparītasatyadvyāśritaśrutādijñānotpattyupāyakauśalena ca utsāritabhāvābhiniveśabhrāntinimittānāṃ rūpādisarvadharmaparijñānameva tatsamatāparijñānamityatasteṡāṃ samyagāsannībhāvo'syā māturiti anupāyena eva dūratā, upāyena tu adūratā bhavati | 5-vipakṡa: śrāvakādīnāmevaṃ māturdūrībhāvenānuṡṭhānaṃ vipakṡamāha rūpādiskandhaśūnyatve dharmeṡu tryadhvageṡu ca | dānādau bodhipakṡeṡu caryāsaṃjñā vipakṡatā ||3.3|| @031 iti | sarveṡāṃ rūpādīnāṃ traiyadhvikānāñca dharmāṇāṃ sāsravānāsravobhayasthānīyānāmanupalambhasvarūpāṇāṃ sarvatra bhāvopalambhatayā te paraparikalpitātmādiśūnyatvena drṡṭā: | anuṡṭhānasaṃjñā tu eteṡāṃ pratipakṡabhūtāni viparyāsapravrttatvena heyatvātvipakṡo bhavati | 6-pratipakṡa: viparyayeṇa bodhisattvānāṃ paripakṡa ityāha- dānādiṡvanahaṅkāra: pareṡāṃ tanniyojanam | saṅgakoṭīniṡedho'yaṃ sūkṡma: saṅgo jinādiṡu ||3.4|| iti | trimaṇḍalaviśuddhyā dānādāvanātmāvabodhena svaparayorniyojanaṃ samyakpravrttatvātsarvasaktinicayasthānapratiṡedhena copādeyatvātsarvathā pratipakṡa: | tathāgatādiṡu namaskārādi: puṇyasambhārahetutvena pratipakṡo'pi san sūkṡmasaktirūpatayā na sarvathā pratipakṡa iti vipakṡo bhavati | kathaṃ puna: sukṡmasaktirvipakṡa iti cedāha- tadgāmbhīrya prakrtyaiva vivekāddharmapaddhate: | iti | yasmātsvabhāvenaiva dharmagotrāṇāṃ śūnyatvātteṡāṃ gāmbhīryam, tasmāttathāgatopalambho'pi vipakṡa: | kathaṃ tarhi tasya varjanamityāha- evaprakrtikaṃ jñānaṃ dharmāṇāṃ saṅgavarjanam ||3.5|| @032 iti | rūpādisarvadharmāṇāmekaiva prakrti: yaduta ni:svabhāva iti jñānajñeyasamataikaparijñāne saktirvarjitā bhavati | katha puna: prakrtyā dharmagāmbhīryamityāha- drṡṭādipratiṡedhena tasyā durbodhatoditā | iti | yasmātsarvavijñānopalabdhārthanirākaraṇena tasyā: prakrterdurbodhatā kathitā, atastasyā gāmbhīryam | kathaṃ punarevaṃ durbodhatetyāha- rūpādibhiravijñānāttadacintyatvamiṡyate ||3.6|| rūpādyāveṇikabuddhadharmādyākārai: prakrtestathatāsvābhāvyādanabhisambodhena yasmāccintātikrāntatvamiṡyate, ato'syā durbodhateti yāvat | vipakṡādi evamabhidhāya upasaṃhāramāha- evaṃ krtvā yathokto vai jñeya: sarvajñatānate | ayaṃ vibhāgo ni:śeṡo vipakṡapratipakṡayo: ||3.7|| iti | sarvajñatādhikāre yathoktanayena yathākramaṃ śrāvakabodhisattvādīnāṃ vipakṡapratipakṡayorayaṃ prabhedo'vasātavya: | 7-prayoga: vipakṡādi evamabhidhāya tayorvibhāvanāyāṃ ka: prayoga iti cetprayogamāha- rūpādau tadanityādau tadapūriprapūrayo: | tadasaṅgatve caryāyā: prayoga: pratiṡedhata: ||3.8|| avikāro na karttā ca prayogo duṡkarastridhā | yathābhavyaṃ phalaprāpterabandhyo'bhimataśca sa: ||3.9|| aparapratyayo yaśca saptadhā khyātivedaka: | rūpādisarvadharmā:, teṡāmevānityatāśūnyatādaya:, pratipūrṇāpūrṇatā, asaṅga:, anyathā'vikāra:, akartrtvam, trisarvajñatātmakānāṃ yathākramamuddeśaprayogakāritrāṇāṃ duṡkaratā, yathābhavyaphalaprāptyā avandhyatā, parapratyayānirgāmitvam, pariṇāmasamāhāra-virodha-pratyayāsaṅkrānti-nirādhārākārakātmaka- @033 saptakhyātisiddhaparijñānasya nirākaraṇam, tadevamanvayamukhena bodhisattvānāṃ daśavidha: prayoga: kathita:, arthādyathoktaviparyayeṇa śrāvakādīnāṃ prayogo bhavati | 8-samatā samatādvāreṇa prayogo bhāvanīya iti prayogānantaraṃ samatāmāha- caturdhā'mananā tasya rūpādau samatā matā ||3.10|| iti | rūpādyabhiniveśanīlādinimittaprapañcādhigamamananānāṃ sarvathānupalabdhiriti prayogasamatātvātsamatā bhavati | 9-darśanamārga: prayogasamatāṃ pratividhya darśanamārgo bhāvanīya iti darśanamārgamāha- dharmajñānānvayajñānakṡāntijñānakṡaṇātmaka: | du:khādisatye drṅmārga eṡa sarvajñatānaye ||3.11|| iti | pratisatyaṃ dharmajñānakṡāntirdharmajñānamanvayajñānakṡāntiranvayajñānamityevaṃ ṡoḍaśakṡaṇātmaka: sarvajñatādhikāre darśanamārgo bhavati | nanu ka: satyasyākāra ityāha- rūpaṃ na nityaṃ nānityamatītāntaṃ viśuddhakam | anutpannāniruddhādi vyomābhaṃ lepavarjitam ||3.12|| parigraheṇa nirmuktamavyāhāraṃ svabhāvata: | pravyāhāreṇa nāsyārtha: pareṡu prāptaye yata: ||3.13|| nopalambhakrdatyantaviśuddhirvyādhyasambhava: | apāyocchittyakalpatve phalasākṡātkriyāṃ prati ||3.14|| asaṃsargo nimittaiśca vastuni vyañjane dvaye | jñānasya yā cānutpattiriti sarvajñatākṡaṇā: ||3.15|| @034 nai:svabhāvyena rūpādi nityānityaviyogānna nityaṃ nānityam, du:khādu:khavigamatvena apagataśāśvatocchedāntam, śūnyāśūnyarahitatvādviśuddham, ātmānātmasvabhāvābhāvānnotpannaṃ na niruddhaṃ na saṃkliṡṭaṃ na vyavadātamityādayo du:khasatyākārā bhavanti | hetvahetutucchatvādākāśasadrśam, samudayāsamudayavisaṃyogātsarvakleśopakleśanirupaliptam, prabhavāprabhavāsambaddhatvātparigraheṇa nirmuktam, pratyayāpratyayavimuktatvātsvarūpato'vacanīyamiti samudayasatyākārā bhavanti | yasmānnirodhānirodhenāsambandha:, tasmānnirodhasatyārtho vacanodāharaṇena santānāntare'prāpaṇīya:, śāntāśāntābhāvānnopalambhakaraṇam, praṇītāpraṇītavikalatvādatikrāntobhayāntā viśuddhi:, ni:saraṇāni:saraṇaviviktatvātsarvavyādhyanutpāda iti nirodhasatyākārā bhavanti | mārgāmārgarahitatvādapāyocchitti:, nyāyānyāyāsaṃśleaṡātphalasākṡātkaraṇaṃ pratyupāyo'vikalpatvam, pratipattyapratipattivinirmuktatvena sarvadharmāṇāṃ nimittairasaṃsarga:, nairyāṇikānairyāṇikavikalpatvenobhaye vācyavācakabhāvalakṡaṇe jñeye śabde jñānasyānutpattiriti mārgasatyākārā bhavanti | evamete ākārā: sarvajñatākṡaṇā iti bodhisattvānāṃ darśamārga:, tadviparyayeṇa śrāvakadīnāmanityādibhirākārai: sarvajñatāyāṃ darśanamārgo vibhāvanīya: | śrāvakamārgo bodhisattvena parijñātavyo na sākṡātkaraṇīya iti bhāvanāmārgo na nirdiṡṭa: | vistareṇa evaṃ nirdiśya sakalārthasaṅgrāhakatvena trisarvajñatāmupasaṃharannāha- iti seyaṃ puna: seyaṃ khalu punastridhā | adhikāratrayasyaiṡā samāpti: paridīpitā ||3.16|| iti | yathoktanītyā iyaṃ sarvākārajñatā, iyaṃ mārgajñatā, iyaṃ sarvajñatā cetyevaṃ parivartatrayeṇa prakāratrayaṃ parisamāptam | iti abhisamayālaṅkāre nāma prajñāpāramitāśāstre trtīyādhikāravrtti: | --------------------- sarvākārābhisambodhādhikāra: caturtha: 1-ākārā: parijñātatrisarvajñatāvaśitvārthaṃ puna: sarvākāramārgavastujñānasaṅgraheṇa trisarvajñatāṃ bhāvayatīti sarvākārābhisambodha ityāha- @035 vastujñānaprakārāṇāmākārā iti lakṡaṇam | sarvajñatānāṃ traividhyāttrividhā eva te matā: ||4.1|| nityādigrāhavipakṡasya pratipakṡadharmatāsvabhāvānāmanityādyālambanajñānaprakārāṇāmākāratvena vyavasthānaṃ lakṡaṇam | te cākārāstrisarvajñatābhedāttriprakārā eva matā: | sāmānyenākārānnirdiśya idānīṃ viśeṡeṇāha- asadākāramārabhya yāvanniścalatākrti: | catvāra: pratisatyaṃ te mārge pañcadaśa smrtā: ||4.2|| iti | tatra trisarvajñatāmadhikrtya asad-anutpāda- vivekānavamardanīyāpadākāśāpravyāhārānāmāgamanāsaṃhāryākṡayānutpattaya iti dvādaśa ākārā hi yathākramaṃ du:khādisatyatrayasya anityādilakṡaṇā bhavanti | kleśāvaraṇapratipakṡatvenaika: anāsravamārga:, sarvajñatayā pratyekabuddhā: saṅgrhītā iti teṡāṃ jñeyāvaraṇapratipakṡatvena dvau sāsravānāsravabhāvanāmārgo ceti mārgā: triprakārā: | tatra prathame akārakājānakāsaṃkrāntyavinayākārā iti catvāro yathākramaṃ mārgādilakṡaṇā: (kleśāvaraṇapratipakṡe) bhavanti | dvitīye svapna-pratiśrutkā-pratibhāsa-māyākārā iti pañca yathākramaṃ ni:svabhāvānutpannāniruddhādiśānta- prakrtiparinirvrtilakṡaṇā: sāmānyato jñeyāvaraṇapratipakṡabhūtā: santi | trtīye asaṃkleśāvyavadānānupalepāprapañcāmananācalākārāṃ ṡaṭyathākramaṃ saṃkleśa-vyavadāna-kleśavāsanā- rūpādiprapañca-svādhigama-parihāṇi-vikalpānāṃ pratiniyatajñeyāvaraṇānāṃ pratipakṡabhūtā bhavanti | ityevaṃ mārgasatyasya pañcadaśa ākārā: | samudāyena saptaviṃśatiriti sarvajñatākārā bhavanti | tadanantaraṃ mārgajñatāyā ākārā ityāha- hetau mārge ca du:khe ca nirodho ca yathākramam | aṡṭau te sapta pañceti ṡoḍaśeti ca kīrtitā: ||4.3|| tatra saṃkleśetarapakṡāśrayeṇa samudayamārgasatye kāraṇam, du:khanirodhasatye ca phalamityarthadvāreṇa nirdiṡṭe samudayamārgadu:khanirodhasatyeṡu yathāsaṃkhyamaṡṭādyākārā boddhavyā: || @036 tatra virāgāsamutthāna-śāntārāgādveṡāmoha-ni:kleśa-ni:sattvākārā eva yathākramaṃ yo hetu: chando rāgo nandī ca, ya: samudaya: rāgo dveṡo mohaśca, ya: prabhava: parikalpa:, yaśca pratyaya: sattvābhiniveśa iti eteṡāṃ pratipakṡabhūtatvena trayastraya eka eka ityaṡṭāvākārā: samudayasatye bhavanti | apramāṇāntadvayānanugamāsambhinnāparāmrṡṭāvikalpāprameyāsaṅgākārā-yathākramaṃ ya: sarvasattvāvakāśado mārga: yathā va sarvasattvāvakāśada:, yo nyāyo yathā ca nyāya:, yā pratipattiryathā ca pratipatti:, yacca niryāṇamiti tatsvabhāvā dvau dvau dvāveka iti saptākārā mārgasatye bhavanti | anitya-du:kha-śūnyānātmākārā: pañcamālakṡaṇākārasvabhāvā ityevaṃ pañcākārā du:khasatye bhavanti | adhyātmabahirdhobhayavastūnāṃ nirodhenādhyātmabahirdhobhayaśūnyatākārāstraya: nirodhākārasvabhāvā:, śūnyatāyāṃ bhājanaloke paramārthe saṃskrte'saṃskrte śāśvatocchedānte'navarāgrasaṃsāre adhigatadharmānavakāre abhiniveśasya prajñaptyātmakasya nirodhena yathākramaṃ śūnyatā-mahat-paramārtha-saṃskrtāsaṃskrtātyantānavarāgrānavakāraśūnyatākārā aṡṭau śāntākārasvabhāvā:, praṇītākāra: paraparikalpitakārakanirodhena prakrtiśūnyatākāra:, viṡayabhrāntyātmikānāṃ prajñaptilakṡaṇakālabhrāntīnāṃ ca nirodhena sarvadharmasvalakṡaṇānupalambhaśūnyatākārāstrayo ni:saraṇākārasvabhāvā:, svabhāvanirodhena abhāvasvabhāvaśūnyatākāra eka: ni:saraṇākārātmaka ityevaṃ ṡoḍaśākārā nirodhasatye bhavanti | samudāyena ṡaṭtriṃśaditi mārgajñatākārā: | tadanantaraṃ sarvākārajñatākārā ityāha- smrtyupasthānamārabhya buddhatvākārapaścimā: | śiṡyāṇāṃ bodhisattvānāṃ buddhānāṃ ca yathākramam ||4.4|| saptatriṃśaccatustriṃśattriṃśannava ca te mayā: | trisarvajñatvabhedena mārgasatyānurodhata: ||4.5|| smrtyupasthānamārabhya buddhākāraparyantānāṃ hi trisarvajñatāsaṅgrhītamārgadvāreṇa sarvākārajñatayā sarveṡāmāryapudgalānāṃ saṅgrahaṇena ca yathāsaṃkhyaṃ śrāvakāṇāṃ saptatriṃśat, bodhisattvānāṃ catustriṃśat, buddhānāṃ triṃśannava ceti matā: | tatra sarvajñatāyāmādau catu:satyāvatārāya svasāmānyalakṡaṇaparīkṡitakāyavedanācittadharmasmrtyupasthānākārāścatvāro vastuparīkṡāmārga: | tato'vatīrṇasya vīryamiti utpannānutpannasya akuśalasya kuśalasya ca yathākramaṃ samyakprahāṇānutpādanārthaṃ vardhana (bhūyobhāva)-utpādanārthaṃ ca hetubhūtavīryātmakā: samyakprahāṇākārāścatvāro vyāvasāyikamārga: | vīryavataścittakarmaṇyatāpādanamiti chandavīryacittamīmāṃsāsamādhiprahāṇasaṃskārasamanvāgatarddhipādākārāścatvāra: samādhiparikarmamārga: | krtacittaparikarmaṇo'nantaramūṡmamūrdhaprayoga: iti ūṡmamūrdhasvabhāvā: śraddhāvīryasmrtisamādhiprajñendriyākārā: pañca samyagabhisamayaprāyogikamārga: | adhigatoṡmāde: kṡāntyagradharmaprayoga iti kṡāntyagradharmasvabhāvā: @037 śraddhāvīryasmrtisamādhiprajñābalākārā: pañca abhisamayasaṃśleṡamārga: | viditoṡmādicatuṡkasya satyadarśanamārgotpāda iti smrtidharmapravicayavīryaprītiprasrabdhisamādhyupekṡākārā: sapta bodhyaṅgānyabhisamayamārga: | parijñātasatyadarśanasya bhāvanāmārgotpāda iti samyagdrṡṭisaṃkalpavākkarmāntājīvavyāyāmasmrtisamādhyāryāṡṭāṅgamārgākārā viśuddhanairyāṇikamārga iti śiṡyāṇāṃ sarvajñatāmārgādhiṡṭhānā: saptatriṃśadākārā bhavanti | mārgajñatāyāṃ drṡṭikrtapratipakṡa:, tannimittavikalpapratipakṡa:, traidhātukapraṇidhānapratipakṡa: iti tatsvabhāvā yathākramaṃ śūnyānātmākārasvabhāvaṃ prathamaṃ vimokṡamukham, nirodhamārgasatyākārasvabhāvaṃ dvitīyam, anityadu:khasamudayasatyākārasvabhāvaṃ trtīyamityevaṃ trivimokṡamukhākārāstraya: pratipakṡamārga: | avibhāvitavibhāvitarūpasaṃjñatvādyathākramamadhyātmaṃ rūpyarūpīti bahirdhā rūpāṇi paśyatītyetau nirmāṇāvaraṇapratipakṡeṇa dvau vimokṡau | śubhāśubharūpanirmāṇe ca yathākramamābhoga: prātikūlyañca saṃkleśa: tatpratipakṡeṇa śubhaṃ vimokṡamukhaṃ kāyena sākṡātkrtvopasampadya viharatītyeko vimokṡa iti vimokṡākārā: trayo niryāṇamārga: | mokṡānukūlavihāramārgasvabhāvāścaturārūpyasamāpattyākārā: śāntavihārasvabhāva: saṃjñāveditanirodhākāra eka iti pañcākārā drṡṭadharmasukhavihāramārga: | caturdhyānārūpyanirodhasamāpatyākārā nava lokottaramārga: | catu:satyasaṅgrhītā: kleśavisaṃyogalakṡaṇānantaryamārgākārāścatvāra: prahāṇamārga: | dānādipāramitākārā daśa buddhatvamārga: | tadevaṃ bodhisattvānāṃ mārgajñatāmārgādhiṡṭhānāścatustriṃśadākārā bhavanti | sarvākārajñatākārastu niratiśayatvādeka eva kevalamasādhāraṇamārga: | tatra sthānāsthāna-karmavipāka:- nānādhimuktyanekalokadhātvindriyaparāpara-sarvatragāminī-pratipat-saṃkleśavyavadāna-pūrvanivāsānusmrti- cyutyupapattyāsravakṡayajñānabalākārā daśa | buddho'hamityātmapratijñāne rāgādīnāmantarāyatvākhyāne sarvajñatādimārgasya niryāṇatvaprakāśane kṡīṇāsravatvenātmano'bhyupagame ca paryanuyokturabhāvena vaiśāradyākārāścatvāra: | paryāye dharmalakṡaṇe janapadabhāṡāyāṃ dharmaprabhede ca yathākramaṃ dharmārthaniruktipratibhānapratisaṃvidākārāścatvāra: | nāsti skhalita: ravitaṃ muṡitasmrtirasamāhitaṃ cittaṃ nānātvasaṃjñā apratisaṃkhyāyopekṡā cetyevamākārā: ṡaṭ | nāstichandato vīryata: smrtita: samādhe: prajñāyā: vimukteśca parihāṇirityevamākārā: ṡaṭ | kāyavāṅmanaskarmaṇāṃ jñānapūrvaṅgamānuparivartanākārāstraya: | atītānāgatapratyutpanneṡu asaṅgāpratihatajñānākārāstraya iti aṡṭādaśāveṇikabudhadharmākārā: | sarvabuddhabhāṡitatathatā-satvadharmavaśavartanasvayambhū-sarvākārābhisambodhibuddhatvākārā: trayaśca | ityekonacatvāriṃśadākārā: sarvākārajñatāmārgādhiṡṭhānā bhavanti | @038 tatrānāsravā: sāsravāśca sarvajñatākārā yathākramaṃ śrāvakabodhisattvabhedena | mārgajñatākārā: sāsravā eva, bodhisattvānāmatyantakleśāprahāṇāt | anāsravā eva sarvākārajñatākārā: sarvathā savāsanasarvakleśajñeyāvaraṇaprahāṇena samyaksambuddhasya sarvadharmavaśavartitvād, ityekatra gaṇyamānaṃ trisaptatyuttaraśatamityākārā: | viśiṡṭaprayogairākārā bhāvayitavyā:, te ca prayoktāraṃ vinā kathayitumaśakyā iti śravaṇādibhājanaṃ prayoktāramāha- krtādhikārā buddheṡu teṡūptaśubhamūlakā: | mitrai: sanāthā: kalyāṇairasyā: śravaṇabhājanam ||4.6|| buddhopāsanasampraśnadānaśīlādicaryayā | udgrahadhāraṇādīnāṃ bhājanatvaṃ satāṃ matam ||4.7|| atītapratyutpannabuddheṡu sāmānyenoptaśodhitaśubhamūlakā:, kāyādyupasthānārādhanātkrtatathāgataparyupāsanā:, krtaśaṃkāsthānaparipraśnā:, krtadānādidaśapāramitāpratipattyanuṡṭhānā:, kalyāṇamitrairadhiṡṭhitāśca yathākramamākāralakṡaṇāyā māturasyā granthaśravaṇadhāraṇāmuṡitārthayathānayamanaskārāṇāṃ bhājanaṃ buddhādibhi: matamiti | 2-prayogā: prayoktāraṃ nirdiśya prayoga ityāha- rūpādiṡvanavasthānātteṡu yoganiṡedhata: | tattathatāgambhīratvātteṡāṃ duravagāhata: ||4.8|| tadaprāmāṇyata: krcchrāccireṇa pratibodhata: | vyākrtāvavivartyatve niryāṇe sanirantare ||4.9|| āsannabodhe kṡiprañca parārthe'vrddhyahānita: | dharmādharmādyadrṡṭau ca rūpācintyādyadarśane ||4.10|| rūpādestannimittasya tadbhāvasyāvikalpaka: | phalaratnapradātā ca śuddhaka: sāvadhiśca sa: ||4.11|| rūpādiṡu ni:svabhāvatayā'navasthānam, ayoga eva teṡu prayogo bhavati, tāveva rūpāditathatāsvarūpatvena gambhīra:, duravagāha:, apramāṇaścetyevamabhisambodhānāṃ yathāsaṃkhyaṃ rūpādiṡvanavasthāna ayogagambhīraduravagāha apramāṇānīti @039 pañca prayogā: | prajñāpāramitāyā uttrāsaanuttrāsasamyagudgrahaṇaāntarāyikadharmavarjanasatatadharmabhāvanā abhinavānāsravadharmādhāratvadharmakāyaphalābhinirvartanadharmacakrapravartanavrddhi parihāṇyadarśanakāmadhātvanupalambharūpādyacintyākārāmananarūpatannimittatatsva bhāvāvikalpaprathamaphaladarśanarūpaviśuddhisaṃvatsarābhiyogānutsargādipratipattimatāṃ yathākramaṃ mahatkrcchracirābhisambodhavyākaraṇalābha avinivartanīyaniryāṇanirantaraāsannābhisambodhakṡiprābhisambodhaparārthaavr ddhyaparihāṇidharmādharmādyanupalambharūpādyacintyākāranirodharūpādibhāvāvikalpaphalaratnadānaviśuddhiavadhiprayogā: pañcadaśadhā iti viṃśatiprayogā bhavanti | 3-guṇā: prayogānantaraṃ guṇadarśanapūrvakaṃ sutarāmabhyasyante prayogā iti tadguṇānāha- mārāṇāṃ śaktihānyādiścaturdaśavidho guṇa: | māraśaktivyāghātabuddhasamanvāhārajñātatvabuddhapratyakṡīkaraṇasamyaksambodhyāsannībhāvamahārthatādideśanirūpaṇasarvānā sravadharmaparipūriguṇakathāpuruṡatā abhedyatāasādhāraṇakuśalamūlotpattipratijñāyāthārthyasampādanaudāraphalaparigrahaṇasa ttvārthapratipattiniyatilābhā-iti guṇā yathāsaṃkhyaṃ buddhādhiṡṭhāna ānubhāvajñānadarśanaṃ- āsannībhāvamahānuśaṃsakrtyakaraṇapratipakṡadharmaparipūraṇasarvākārajñatākathākathanasānāthyakaraṇamahodāraprītisampādana tatpratijñāvacanānumodanagambhīradharmābhilāṡasattvārthakaraṇaavikalaprajñāpāramitāprāpakā ityetadaviparītaprayogānumodanāt- sattvārthakaraṇa - avikalaprajñāpāramitāprāpakā ityetadaviparītaprayogānumodanātcaturdaśa guṇā utpadyante prāpyante ca | 4-doṡā: tadanantaraṃ ke puna: prayogāntarāyakarā doṡā:, yeṡāṃ parivarjanena prayogā bhāvayitavyā ityantarāyakarān doṡānāha- doṡāśca ṡaḍviboddhavyāścaturbhirdaśakai: saha ||4.12|| mahākrcchraprāpti:, atyāśupratibhānatā, kāyadauṡṭhulyam, cittadauṡṭhulyam, ayogavihitasvādhyāyādikam, vaimukhyanimittagrāhitā, hetvabhiniveśabhraṃśa:, praṇītāsvādabhraṃśa:, sarvathā uttamayānasaṃgrahabhraṃśa:, sarvadoddeśabhraṃśa iti prathamaṃ daśakam | hetuphalasambandhabhraṃśa:, niruttarabhraṃśa:, bahuvidhaviṡayavikalpapratibhānotpāda:, akṡaralikhanābhiniveśa:, abhāvābhiniveśa:, akṡarābhiniveśa:, anakṡarābhiniveśa:, janapadādimanaskāra:, lābhasatkāraślokāsvādanam, amārgopāyakauśalamārgaṇamiti dvitīyaṃ daśakam | yathāsaṃkhyaṃ śrotāvaktro: pūrvāparayo: kasyacidabhisambandhena chandakilāsavaidhuryam, chandaviṡayabhedavaidhuryam, alpecchatānalpecchatāvaidhuryam, dhūtaguṇayogāyogau, kalyāṇākalyāṇadharmatvam, tyāgamātsaryam, dānāgrahaṇam, @040 uddhaṭitajñavipañcitajñatvam, sūtrādidharmābhijñānabhijñānabhijñatvam, ṡaṭpāramitāsamanvāgamāsamanvāgamāviti trtīyaṃ daśakam | tathaiva upāyānupāyakauśale, dhāraṇīpratilambhāpratilambhau, likhitukāmatā'likhitukāmate, vigatāvigatakāmacchandatve ceti catvāri; apāyagativaimukhyam, sugatigamanasaumanasyamiti dve; yathāsaṃkhyaṃ śrotāvaktro: pūrvāparayo: kasyacidabhisambandhena ekākiparṡadabhirati:, anubandhakāmānavakāśadānatvam, āmiṡakiñcitkābhilāṡatadadātukāmatā, sadasajjīvitāntarāyadiggamanamiti catvāri ca caturthaṃ daśakam | tathaiva durbhikṡadiggamanāgamanam, caurādyākulitadiggagamanāgamanam, kulāvalokanadaurmanasyamiti trīṇi; mārabhedaprayoga:, prativarṇikopasaṃhāra:, ayathāviṡaya-sprhotpādanamiti aparāṇi trīṇi | ityevaṃ ṡaṭcatvāriṃśaddoṡā bhavanti | 5-lakṡaṇāni doṡānantaraṃ yathāsaṃkhyaṃ guṇadoṡādānatyāgena prayogā bhāvanīyā lakṡaṇajñāna pūrvakamiti teṡāṃ lakṡaṇamāha- lakṡyate yena tajjñeyaṃ lakṡaṇaṃ trividhaṃ ca tat | jñānaṃ viśeṡa kāritraṃ svabhāvo yaśca lakṡyate ||4.13|| prayogāṇāṃ lakṡaṇaṃ karaṇasādhanaparigraheṇa jñānaviśeṡakāritrasvarūpam, karmasādhanaparigraheṇa ca svabhāvātmakamiti lakṡaṇaṃ caturvidhaṃ boddhavyam | tatra tāvatjñānalakṡaṇaṃ trisarvajñatābhedena bhidyamānaṃ sarvajñatādvāreṇāha- tathāgatasya nirvrttau loke cālujyanātmake | sattvānāṃ cittacaryāsu tatsaṃkṡepe bahirgatau ||4.14|| akṡayākāratāyāṃ ca sarāgādau pravistrte | mahadgate'pramāṇe ca vijñāne cānidarśane ||4.15|| adrśyacittajñāne ca tadunmiñjādisaṃjñakam | punastathatākāreṇa teṡāṃ jñānamata: param ||4.16|| tathatāyāṃ munerbodhatatparākhyānamityayam | sarvajñatādhikāreṇa jñānalakṡaṇasaṃgraha ||4.17|| @041 tathāgatanirvrttilokālujyatāsattvacittacaritacittasaṃkṡepacittavikṡepacittākṡayākārasarāgādicittaādiśabdasa ṅgrhītavigatarāgacittavipulacittamahadgatacittaapramāṇacittaanidarśanacitta: drśacittacittonmiñjitādiu nmiñjitāditathatākāratathāgatatathatāvabodhatatparasamākhyānaprajñapanañcetyebhi: ṡoḍaśabhi: jñānākāraprakārai: yathānayaṃ sarvajñatāprayogā: samyaglakṡyanta iti jñānalakṡaṇaṃ sarvajñatayā saṅgrhītam | tadanantaraṃ mārgajñatādhikāreṇāha- śūnyatve sānimitte ca praṇidhānavivarjite | anutpādānirodhādau dharmatāyā akopane ||4.18|| asaṃskāre'vikalpe ca prabhedālakṡaṇatvayo: | mārgajñatādhikāreṇa jñānalakṡaṇamiṡyate ||4.19|| śūnyatānimittāpraṇihitānutpādānirodhātmakāni | ādiśabdena asaṃkleśāvyavadānābhāvasvabhāvāniśritākāśalakṡaṇāni etāni ṡaṭsaṅgrhītāni | dharmatā’vikopanāsaṃskārāvikalpaprabhedālakṡaṇāni cetyebhi: ṡoḍaśabhi: jñānākāraprakārai: yathāvatmārgajñatāprayogā lakṡyanta iti jñānalakṡaṇaṃ mārgajñatāsaṅgrhītam | tadanantaraṃ sarvākārajñatādvāreṇāha- svadharmamupaniśritya vihāre tasya satkrtau | gurutve mānanāyāñca tatpūjā'krtakatvayo: ||4.20|| sarvatra vrttimajjñānamadrṡṭasya ca darśakam | lokasya śūnyatākārasūcakajñāpakākṡagam ||4.21|| acintyaśāntatādarśi lokasaṃjñānirodhi ca | jñānalakṡaṇamityuktaṃ sarvākārajñatānaye ||4.22|| iti | tathāgatasvadharmopaniśrayavihāra-satkāra-gurukāra-mānanā-pūjanākrta-katva-sarvatragādrṡṭārthadarśaka- lokaśūnyatākāra-lokaśūnyatāsūcaka:-lokaśūnyatājñāpaka-lokaśūnyatādarśakācintyatādeśanā-śāntatādeśanā- lokanirodha-saṃjñānirodhākhyai: ebhi: ṡoḍaśabhirjñānākāraprakārai: yathāvatsarvākārajñatāprayogā lakṡyanta iti jñānalakṡaṇaṃ sarvākārajñatāsaṃgrhītaṃ bhavati | @042 navabhirantaraślokairevaṃ jñānalakṡaṇamabhidhāya jñānākāreṇa paricchinnānāṃ viśeṡo jñeya iti jñānalakṡaṇānantaramantaraślokena viśeṡalakṡaṇamāha- acintyādiviśeṡeṇa viśiṡṭai: satyagocarai: | viśeṡalakṡaṇaṃ ṡaḍbhirdaśabhiścoditaṃ kṡaṇai: ||4.23|| iti | acintyātulyādiviśeṡaviśiṡṭairdu:khādisatyaviṡayai: ṡoḍaśabhirdharmānvayajñānakṡāntijñānakṡaṇairmārgajñatādiprayogā lakṡyanta iti viśeṡalakṡaṇam | ka: punaracintyādiviśeṡa ityantaraślokatrayamāha- acintyātulyate meyasaṃkhyayo: samatikramau | sarvāryasaṃgraho vijñavedyāsādhāraṇajñate ||4.24|| kṡiprajñānyūnapūrṇatve pratipatsamudāgamau | ālambanañca sādhāraṃ sākalyaṃ samparigraha: ||4.25|| anāsvādaśca vijñeyo viśeṡa: ṡoḍaśātmaka: | viśeṡamārgo mārgebhyo yenānyebhyo viśiṡyate ||4.26|| iti | samyaksambuddhāde: susaṃgrhītaprajñābalena acintyatā, atulyatā, prameyasamatikrama:, saṃkhyeyasamatikrama:, sarvāryapudgalasaṃgraha:, vijñapuruṡavedanīyatā, śrāvakādyagocaravastuparijñānam, svamatāpekṡakṡiprābhijñatājñānam, saṃvrtiparamārthasatyāśritasarvadharmānyūnāpūrṇatā, trimaṇḍalaviśuddhadānādiṡaṭpāramitāpratipatti:, samyakprayogenānekakalpeṡu āsāditapuṇyajñānasamudāgamau, avikalpena sarvadharmālambanam, dharmadhātusvabhāvabodhisattvādhāra:, praṇidhānādiṡaṭpāramitāparisamāptihetusambhāra:, kalyāṇamitropāyena saṃparigraha:, abhiniveśānāsvāda iti ṡoḍaśātmaka: yathākramaṃ du:khādisatyakṡaṇānāṃ viśeṡa:, yena śrāvakādimārgebhyo bodhisattvādīnāṃ mārgajñatādidvaye viśeṡamārgo viśiṡyate | atasteṡāṃ yathoktaviśeṡavikalo'bhiniveśādyutpādanalakṡaṇatvena sugamatvānnokta: | viśeṡalakṡaṇenāvacchinnānāṃ kiṃ kāritramiti antaraślokadvayena kāritralakṡaṇamāha- hitaṃ sukhaṃ ca trāṇaṃ ca śaraṇaṃ layanaṃ nrṇām | parāyaṇa ca dvīpaṃ ca pariṇāyakasaṃjñakam ||4.27|| @043 anābhogaṃ tribhiryānai: phalāsākṡātkriyātmakam | paścimaṃ gatikāritramidaṃ kāritralakṡaṇam ||4.28|| iti | anāgatahitā ihikasukha:-du:kharahitāvipākadharmatopasthāpanārthena hitāditrayaṃ sarvajñatākāritram | ātyantikahita-du:khahetunivartana-saṃsāranirvāṇa-samatādhigama-svaparārthādhigamādhārabhāva- parārthapratipatyanābhogapravrttasattvārtha-yānatrayaniryāṇaphalāsākṡātkārā iti yathākālamupasaṃhārārthena śaraṇādīni sapta mārgajñatākāritrāṇi | sarvākārajñatayā sarvadharmadaiśikatvena sarvākārajñatāyā ekameva gatikāritram | kāritrākārairevaṃ yathāvadsarvajñatātrayasya prayogā lakṡyanta iti kāritralakṡaṇam | kāritralakṡaṇenāvacchinnānāṃ ka: svabhāva iti antaraślokatrayeṇa svabhāvalakṡaṇamāha- kleśaliṅganimittānāṃ vipakṡapratipakṡayo: | viveko duṡkaraikāntāvuddeśo'nupalambhaka: ||4.29|| niṡiddhābhiniveśaśca yaścālambanasaṃjñaka: | vipratyayo'vighātī ca so'padāgatyajātika: ||4.30|| tathatānupalambhaśca svabhāva: ṡoḍaśātmaka: | lakṡīva lakṡyate ceti caturthaṃ lakṡaṇaṃ matam ||4.31|| iti | rāgādikleśa-talliṅgakāyadauṡṭhulya-tannimittāyoniśomanasikārādirāgārāgādivipakṡapratipakṡāṇāṃ śūnyatvena sarvajñatāvivekasvabhāvacatuṡṭayam | paramārthāsatsattvaparinirvāṇaduṡkarakārakānyayānāpātalakṡaṇaikāntika- cirasādhyottamoddeśa-bhāvyabhāvakadharmānupalambha-samastabhāvābhiniveśaniṡedhā ityete pañca mārgajñatāsvabhāvā: | sarvajñatāmārgajñatāsaṅgrhītavastuviśeṡālambanam, lokapratipattigrahaṇādiviparītanirdeśātvipratyaya:, rūpādyavighātijñānam, jñānajñeyānupalambhena apratiṡṭham, tathatayā agati:, rūpādini:svabhāvatvena ajātika:, bhāvābhāvādisvabhāvatrayānupalambha iti ete sarvākārajñatāyā: sapta svabhāvā: | ityevaṃ ṡoḍaśabhi: svabhāvairyathāvattrisarvajñatāprayogā lakṡīva lakṡyante iti caturthaṃ svabhāvalakṡaṇaṃ matam | ityevaṃ sāmānyena ekatra krtāni ekanavati: lakṡaṇāni bhavanti | 6-mokṡabhāgīyam yathoktaprayogaparijñānaṃ mokṡabhāgīyakuśalamūlavata: eva bhavatīti mokṡabhāgīyamāha- animittapradānādisamudāgamakauśalam | @044 sarvākārāvabodhe’sminmokṡabhāgīyamiṡyate ||4.32|| iti | animittālambanajñānākāreṇa dānādipāramitā ārabhya sarvākārajñatāparyantaṃ svasantāne samudāgame kauśalamevāsmin sarvākārābhisambodhe mokṡabhāgīyamiṡṭam | kiñca tatkauśalamiti taddarśanāyāntaraślokau āha- buddhādyālambanā śraddhā vīryaṃ dānādigocaram | smrtirāśayasampatti: samādhiravikalpanā ||4.33|| dharmeṡu sarvairākārairjñānaṃ prajñeti pañcadhā | tīkṡṇai: subodhā sambodhirdurbodhā mrdubhirmatā ||4.34|| iti | anindriyasvabhāvā: śraddhāvīryasmrtisamādhiviśiṡṭaprajñā: yathāsaṃkhyaṃ buddha-dānāśayasampattyavikalpa- sarvadharmasarvākāraparijñādiṡu pañcavidhaviṡayeṡu kauśalam | evamapi na sarvairanuttarā samyaksambodhi: prāpyā | dharmateyaṃ yato’dhimātrai: śraddhādibhi: samyaksambodhi: subodhā, mrdubhistaireva durbodhetyarthādidamākṡiptam | madhyai: pratyekabuddhabodhirmrdubhi: śrāvakabodhiścādhigamyata iti || 7-nirvedhabhāgīyam utpannamokṡabhāgīyasyotsāhino nirvedhabhāgīyamutpadyata ityāha- ālambanaṃ sarvasattvā ūṡmaṇāmiha śasyate | samacittādirākārasteṡveva daśadhodita: ||4.35|| svayaṃ pāpānnivrttasya dānādyeṡu sthitasya ca | tayorniyojanānyeṡāṃ varṇavādānukūlate ||4.36|| mūrdhagaṃ svaparādhāraṃ satyajñānaṃ tathā kṡamā | tathāgradharmā vijñeyā: sattvānāṃ pācanādibhi: ||4.37|| iti | asyāṃ sarvākārābhisambodhau samamaitrahitāpratighāviheṭhanācittākārai: pañcabhirmātāpitrcittabhrātrbhaginīcittaputraduhitrcittamitrāmātyacittajñātisālohitacittākārai: ānyai: pañcabhi: sattvālambane ūṡmagatimiṡyate | @045 saṃkṡepato’kuśalakuśalayoryathāsaṃkhyaṃ hānopādānābhyāṃ svayaṃ nivrttasya pravrttasya ca, taddvārā anyeṡāṃ pāpānnivartanaṃ kuśale ca pravartanamiti dvāvākārau | tathaiva anyeṡāṃ svayampravrttau varṇavādo’nukūlatā ceti dharmaprabhedadvaividhyena hi anantākārā iti sattvālambane mūrdhagato bhavati | yathā mūrdhagate svaparādhiṡṭhānabhedena ālambanākārā:, tathā niyojanavarṇavādānukūlatādyākārai: svaparādhiṡṭhānadu:khādisatyeṡvālambanameva kṡāntirbhavati | pūrvavatsvaparādhiṡṭhānapācanamocanādyākārai: sattvālambanameva agradharmā bhavantītyevaṃ nirvedhabhāgīyā bhavanti | sarvākāramārgavastuvibhāvanābhedena yathākramaṃ sarvākārajñatāditrividhe’bhisamaye laukikanirvedhabhāgīyādhigamapūrvako lokottaradarśanabhāvanāmārgādhigama: | sarvākārābhisambodhādau tu trividhe’bhisamaye bhāvanottarottarāvasthāviśeṡeṇa sarvākāraviśeṡamārgasaṃgrhītaṃ jñānamanāsravaṃ mrdumadhyādhimātrakrameṇotpadyata iti sakrdutpattinirāsāya nirvedhabhāgīyādivyapadeśo’bhihita iti veditavyam | 8-avaivartiko gaṇa: avaivartikabodhisattvasaṃghasya yathoktanirvedhabhāgīyamutpadyata ityavaivartikabodhisattvasaṃghalakṡaṇamāha- nirvedhāṅgānyupādāya darśanābhyāsamārgayo: | ye bodhisattvā vartante so’trāvaivartiko gaṇa: ||4.38|| iti | ye vīrā: caturṡu nirvedhabhāgīyeṡu vakṡyamāṇadarśanamārgabhāvanāmārgayo: tattadadhigamanayena sthitā:, te eva avaivartikaśaikṡyabodhisattvasaṃghā bhavanti | kiñca teṡāmāveṇikalakṡaṇamiti cettāvadekena antaraślokena nirvedhabhāgīyasthitānāṃ lakṡaṇamāha- rūpādibhyo nivrttyādyairliṅgairviṃśatidheritai: | nirvedhāṅgasthitasyedamavaivarttikalakṡaṇam ||4.39|| iti | rūpādinivrttinirvicikitsādyākārairviṃśatiprakārairnirvedhabhāgīyasthānāmavaivartikalakṡaṇaṃ jñeyam | kāni ca nivrttyāderlakṡaṇāni iti cetṡaḍbhi: antaraślokai: pratipādayitumāha- rūpādibhyo nivrttiśca vicikitsākṡaṇakṡayau | ātmana: kuśalasthasya pareṡāṃ tanniyojanam ||4.40|| parādhārañca dānādi gambhīre’rthepyakāṃkṡaṇam | @046 maitraṃ kāyādyasaṃvāsa: pañcadhāvaraṇena ca ||4.41|| sarvānuśayahānañca smrtisaṃprajñatā śuci | cīvarādi śarīre ca krmīṇāmasamudbhava: ||4.42|| cittākauṭilyamādānaṃ dhūtasyāmatsarāditā | dharmatāyuktagāmitvaṃ lokārthaṃ narakaiṡaṇā ||4.43|| parairaneyatā mārasyānyamārgopadeśina: | māra ityeva bodhaśca caryā buddhānumoditā ||4.44|| ūṡmamūrddhasu sakṡāntiṡvagradharmeṡvavasthita: | liṅgairamībhirviṃśatyā sambodherna nivartate ||4.45|| iti | asvabhāvatvādrūpādidharmebhyo nivrtti:, avetya prasādalābhena vicikitsākṡaya:, praṇidhānasamrddhyā mithyādrṡṭi-naraka-preta-tiryagupapatti-buddhavacanā-śravaṇa-pratyantajanapadotpādendriyavaikalyajaḍamūkabhāva- dīrghāyuṡkadevopapattītyaṡṭā-kṡaṇakṡaya:, kāruṇikatayā svaparakuśaladharmaniyojanam, parātmaparivarttakatvena parasattvaviṡayapariṇāmitadānādi:, samyagdharmāvabodhena gambhīradharmārthākāṃkṡaṇam, parahitapratipannatvena maitrakāyavāṅmanaskarma, prayogasampattyā kāmacchando vyāpāda: styānamiddhamauddhatyakaukrtyaṃ vicikitsā ceti pañcanīvaraṇairasaṃvāsa:, vibhāvitapratipakṡatvena avidyādisarvānuśayavidhvaṃsa:, nityasamāhitatvena smrtisamprajñānayoga:, caukṡasamudācāratvena śuciparibhogyacīvarādīti ekādaśa ākārā: | sarvalokābhyupagatakuśalamūlatvena kāye aśītikrmikulasahasrāsambhava:, kuśalamūlaviśuddhyā cittākauṭilyam, lābhasatkārādinirapekṡatvena pāṃśukūlikatvādidhūtaguṇasamādānam, dānādiviśeṡapratipatipattyā tadvipakṡamātsaryabhraṡṭaśīlāderabhāva:, sarvadharmasaṃgrahāddharmatā’viruddhaprajñāpāramitāyogagamanam, svātmīkrtasattvadhātutvena parārthanarakābhilāṡa iti ṡaḍākārā: | adhigatasampratyayadharmatvena aparapraṇayanam, viditabuddhatvopāyakauśalatvena pratirūpamārgopadekamārasya māratvāvabodhaśceti dvāvākārau | trimaṇḍalaviśuddhyā sarvāsu caryāsu buddhānumoditatvamiti eva ākāra: | yathākramamūṡmamūrdhakṡāntyagradharmeṡvavasthito bodhisattvo’nuttarabodherna nivartata iti ebhirviṃśatiliṅgairvijñeyam | nirvedhabhāgīyāvaivartikalakṡaṇānantaraṃ darśanamārgāvaivartikalakṡaṇamekena antaraślokenāha- kṡāntijñānakṡaṇā: ṡaṭca pañca pañca ca drkpathe | bodhisattvasya vijñeyamavaivartikalakṡaṇam ||4.46|| @047 iti | du:khādisatyadvārā dharmānvayajñānakṡāntyādaya: ṡoḍaśa kṡaṇā: darśanamārgasthabodhisattvasyāvaivartikalakṡaṇaṃ bhavati | kīdrśakṡaṇākāralakṡaṇamiti cetpañcabhirantaraślokairākārānāha- rūpādisaṃjñāvyāvrttirdārḍhyaṃ cittasya hīnayo: | yānayorvinivrttiśca dhyānādyaṅgaparikṡaya: ||4.47|| kāyacetolaghutvañca kāmasevābhyupāyikī | sadaiva brahmacāritvamājīvasya viśuddhatā ||4.48|| skandhādāvantarāyeṡu sambhāre sendriyādike | samare matsarādau ca neti yogānuyogayo: ||4.49|| vihārapratiṡedhaśca dharmasyāṇoralabdhatā | niścitatvaṃ svabhūmau ca bhūmitritayasaṃsthiti: ||4.50|| dharmārthaṃ jīvitatyāga ityamī ṡoḍaśa kṡaṇā: | avaivartikaliṅgāni drṅmārgasthasya dhīmata: ||4.51|| iti | svalakṡaṇaśūnyatayā rūpādidharmāvabodhavyāvartanam, buddhāderadhiṡṭhānena anuttarabodhicittadrḍhatā, mahāyānaviśeṡadharmapratipattyā śrāvakapratyekabuddhayānacittavinivartanam, dharmapravicayasāmarthyāddhyānārūpyasamāpattyādyudayāṅgaparikṡaya iti catvāra eva du:khasyākārā bhavanti | apagatākuśalatvena kāyacetolāghavam, sattvadamanopāyakauśalasāmarthyena anabhiniveśakāmopabhoga:, viṡayādīnavadarśanena sadā brahmacāritvam, satpuruṡadharmatayā samyagupakaraṇājīvaviśuddhatvamiti catvāra eva samudayākārā bhavanti | śūnyatāvasthitatvena skandhadhātvāyatanayogānuyogayorakaraṇamityevaṃ yogānuyogavihārapratiṡedha:, nirastavipakṡatvena adhigamāntarāyadharmāṇāṃ pūrvavadyogānuyogavihārapratiṡedha:, parijñātavikalpadoṡatvena bodhisambhāradānādīnāṃ pūrvavatkathāyogānuyogavihārapratiṡedha:, grāhyagrāhakayorheyatvenendriyāśrayanagarādiyuddheṡu pūrvavadyogānuyogavihārapratiṡedha iti catvāro nirodhākārā bhavanti | @048 dānādiviśeṡāvabodhena mātsaryadau:śīlyādiyogānuyogavihārapratiṡedha:, sarvadharmatrivimokṡamukhasvabhāvatvena aṇumātrajñeyadharmānupalambha:, abhisampratyayalābhena trisarvajñatātmakasvabhūmitrayayathāvanniścitāvasthānam, ekāntaniṡṭhatvena sarvākārajñatādidharmārthaṃ jīvitatyāga iti catvāro mārgākārā bhavanti | evaṃ kṡāntijñānakṡaṇā: ṡoḍaśabhirākārai: samyagadhigatā: santo’nabhiniviṡṭagrāhyagrāhakākāraśuddhalaukikaprṡṭhacittasaṃgrhītaṃ svānurūpakāryaṃ rūpādisaṃjñāvyāvartanādikaṃ parapratipattiviṡayaṃ janayantītyato darśanamārgasthāvaivartikabodhisattvalakṡaṇāni bhavanti | adhigamānurūpa eva sarvatra yogināṃ vyavahāra: anyatra sattvavinayaprayojanavaśāditi jñāpanāyopacāreṇoktam, anyathā yogisantānapratyātmavedyakṡaṇā: kathaṃ parapratipattaye lakṡaṇānīti ? tadanantaraṃ satyapi bhāvanāmārgasthāvaivartikalakṡaṇe’nāgrhītaviśeṡaṇā viśeṡye buddhirutpadyate’ iti nyāyāttāvadbhāvanāmārgaṃ viśeṡayannāha- gambhīro bhāvanāmārgo gāmbhīryaṃ śūnyatādikam | samāropāpavādāntamuktatā sā gabhīratā ||4.52|| iti | śūnyatādike na rūpādikam, na tato'nyacchūnyatādikamiti yathākramaṃ yā samāropāpavādāntamuktatā, sā śūnyatādergāmbhīryaṃ śūnyatādikamiti gāmbhīryayogādgambhīro’bhyāsapatha iti | viśeṡaṇaṃ nirdiśyaivaṃ viśeṡyaṃ vastu āha- cintātulananidhyānānyabhīkṡṇaṃ bhāvanāpatha: | nirvedhāṅgeṡu drṅmārge bhāvanāmārga eva ca ||4.53|| iti | śrutacintābhāvanāmayaprajñayā samādhau vā prayogamaulaprṡṭhabhāvinyā prajñayā yathākramaṃ triṡu nirvedhāṅgādiṡu nirdiṡṭānāmarthānāṃ puna: punaścintātulananidhyānāni bhāvanāmārge prābandhikāni bhavanti | tasya kati prakārā iti cedāha- prābandhikatvādiṡṭo’sau navadhā ca prakārata: | mrdumadhyādhimātrāṇāṃ punarmrdvādibhedata: ||4.54|| iti | vikalpakleśā bodhisattvā iti krtvā yathaudārikañca tama: sūkṡmeṇālokena hanyate sūkṡmañcādhimātreṇeti mrdumadhyādhimātravikalpānāṃ pratyekaṃ mrdumadhyādhimātrabhedātteṡāṃ mrdumadhyādhimātrapratipakṡāṇāṃ pratyekaṃ @049 mrdumadhyādhimātrabhedāttathā paramārthata: śūnyatālakṡaṇākāradvārā vikalpapratipakṡayorbhedādyathāsaṃkhyaṃ kāmadhātvādinavabhūmiṡu navaprakāra: prabandhena vartamāna: bhāvanāmārgo bhavati | tattajjinajananīnāmekaikaṃ prakāramadhikrtya asaṃkhyeyāprameyāpramāṇapuṇyaprasavavacanādbahudhā bhedātkathaṃ navaprakāra iti cedāha- asaṃkhyeyādinirdeśā paramārthena na kṡamā: | krpāniṡyandabhūtāste saṃvrtyābhimatā mune: ||4.55|| iti | asaṃkhyeyāprameyāpramāṇanirdeśā vāgabhilāpasvabhāvā vyāvrttyapekṡopajanitanānātvarūpeṇa ekasminnarthe pratyuktāstasmātparamārthena yathoktalakṡaṇasya bhāvanāmārgasya bhedaṃ kartuṃ na kṡamā: | saṃvrtyā tvanālambanamahākaruṇāsvabhāvadharmadhātuniṡyandabhūtāste deśanādharmasvabhāvā yathoktanirdeśā bālajanānāṃ mahāphalodayaprakāśakatvenābhimatāstathāgatasyeti bahutvaṃ na prasajyate | śūnyatālakṡaṇatayā atiśayādhānābhāvādkiñcidapi mandabuddhipuruṡaṃ prati na kriyata eveti āśaṅkyāha- hānivrddhī na yujyete nirālāpasya vastuna: | bhāvanākhyena kiṃ hīnaṃ vartmanā kimudāgatam ||4.56|| dharmatāsvarūpasya abhimatamārgavastuno ni:svabhāvatayā tattvānyatvobhayānubhayatvairavācyasya bhāvanātiśayādhānābhāvātvipakṡapratipakṡayoryathākramamapagamodayau na yujyete | yadyevaṃ bhāvanāsaṃjñakena mārgeṇa kiṃ vipakṡasvarūpaṃ parityaktam, kiñca vyavadāna svarūpaṃ prāptam, na kiñcidapi kriyate, ata: anupanyasanīya eveti cet ? maivam | tathā coktam- yathā bodhistathaivāsāviṡṭasyārthasya sādhaka: | tathatālakṡaṇā bodhi: so’pi tallakṡaṇo mata: ||4.57|| iti | yathā niratiśayādhānā tathatāsvarūpā bodhi: niṡprapañcajñānātmakadharmakāyādibuddhasvabhāvā ādhipatyamātreṇa vineyajanānāṃ puṇyajñānānurūpatayā viśiṡṭārthapratibhāsicittajananadvāreṇābhimatārthasya sādhikā, tadvadayamapyāgantukamalāpagamādbhāvanayā sākṡātkrto mārga: tathatālakṡaṇo’pi saṃvrtyābhimatārthakriyākārī | paramārthatastu hānivrddhyabhāva evāṅgīkriyata iti aprayoga eva prayogatvātna doṡa: | evaṃ sati saṃvrtyā arthakriyāsāmarthyaṃ na ghaṭata ityāśaṅkayannāha- pūrveṇa bodhirno yuktā manasā paścimena vā | @050 iti | ekaikasmiṃścitte pūrvāparībhūte buddhabodhiniṡpādakasarvākārajñatādisamastārthāpratibhāsanānnaivaikena (pūrveṇa paścimena vā) bodhiryujyate | ‘ekavijñānasantataya: sattvā:’iti vacanādasambhavitvena yugapadutpannasamīhitārthaniṡpādakadharmapratibhāsena anekacittenāpi na (yujyate) | anuttarabuddhabodhiniṡpādakasmrtyupasthānādyaṡṭādaśāveṇikabuddhadharmaparyantādhigantrsvarūpa-pūrvāparībhūtānekacittena vā na (yujyate); niranvayodayavināśena parasparasambandhāt | kiṃ tarhi viśiṡṭārthapratibhāsicittajananadvāreṇa arthakriyākārīti ? na, tadasamyaktvāt | ityāha- dīpadrṡṭāntayogena gambhīrā dharmatāṡṭadhā ||4.58|| prathame jvālāvartyormīlanakṡaṇe dvitīyakṡaṇamantareṇa svakāraṇaparamparākramāyātasamānakālasaṃhatotpattyaviśiṡṭatvātkāryakāraṇalakṡaṇadāhyadāhakābhāva: | tathaiva dvitīyakṡaṇe’pi viśiṡṭajvālāvartyorūtpattikṡaṇe prathamakṡaṇamantareṇa nityasattvādiprasaṅgatayā saṃvrtyutpādābhāvātkāryakāraṇalakṡaṇadāhyadāhakābhāva: | yadyevaṃ tathāpi yadā idampratyayatātmakapratītyasamutpādadharmatayā avicāraikaramyatvena hetuphalasambandhabalādsaṃhataviśiṡṭotpannaṃ prathamakṡaṇaṃ samapekṡya tadāhitasāmarthyātiśaya eva viśiṡṭo dvitīyakṡaṇa: syāt, tadā nirhetukavināśe’pi kāraṇakāryayo: yathākramaṃ tulyakālaniranvayavināśodayāddāhyadāhakabhāva: | tasmātprathamakṡaṇe dvitīyārciranapekṡya vartī na dahyate, dvitīyakṡaṇenāpi prathamārciranapekṡya vartī na dahyata iti dīpadrṡṭāntanyāyena pūrvāparībhūtakṡaṇayorekaviṡayopayogajñāpanapareṇa pūrvakṡaṇavatbodhiniṡpādakakatipayapadārthapratibhāsi prathamavijñānaṃ pratītya tatpratibhāsābhyadhika viśiṡṭārthapratibhāsipaścimavijñānodayādbodhiprāptiryujyate | yathoktenaiva ca drṡṭāntena aṡṭaprakārā gambhīradharmatā pratisartavyā iti bhāvanāmārgasthabodhisattvānāmavaivartikalakṡaṇakathanāya yasmin viṡaye aṡṭavidhagāmbhīryaṃ tatkathayannāha- utpāde ca nirodhe ca tathatāyāṃ gabhīratā | jñeye jñāne ca caryāyāmadvayopāyakauśale ||4.59|| iti | na pūrvāparakṡaṇābhyāṃ na ca ni:svabhāvatayā bhāvanāgamyaviśiṡṭārthotpādanamiti pratītyasamutpāda: | sarvabhāvodaya eva ni:svabhāva iti saṃvrtyā nirudhyata iti nirodha: | sarvāvasthāsu tathatābhyāse'pi tasyā asākṡātkaraṇamiti tathatā | tathatāsvabhāvasarvadharmasya dānādyanekavidhānuṡṭhānamiti jñeya: | tathatārūpeṇādarśanameva darśanamiti jñānam | dharmatayā sarvatrācaraṇameva caraṇamiti caryā | advayasvabhāve sarvasiddhirityadvaya: | sarvasambhārapariniṡpattau tatphalabuddhatvasyāprāptirityupāyakauśalam | acintyavimokṡamukhalābhātparasparaviruddhārthānuṡṭhānena gāmbhīryaṃ bhavati | evamavaivartikaśaikṡa: salakṡaṇo’bhihita: | 9-bhavaśāntyo: samatā @051 śaikṡasambhāradharmaprāpto buddhatvaprāptaye yatate, ata: buddhatvaprāptinimittasaṃsāranirvāṇasamatāṃ kathayannāha- svapnopamatvāddharmāṇāṃ bhavaśāntyorakalpanā | karmābhāvādicodyānāṃ parihārā yathoditā: ||4.60|| iti | vipakṡapratipakṡasāṃsārikavaiyadānikadharmāṇāṃ pratibhāsamātrasvabhāvasvapnasadrśatvena avagamātsaṃsāranirvāṇayornānātvena avikalpa iti samatā | nanu svapnasadrśatve sati daśākuśaladānādīnāmabhāva: svapnāvasthāyāmiva jāgraddaśāyāmapi syāditicodyānāṃ parihārā bāhyārthavādanaye kṡaṇikatayā nirhetukavināśe karmajaṃ lokavaicitryam iti siddhāntātparamārthato na kaścinna kenaciddhato nāpi kayaciddravyaṃ kenacidgrhītamityādyupagame pakṡapravrttasantānaviruddhapadārthotpādanātmāraṇādyadhyavasāyadvāreṇa ayoniśomanaskārādimato’kuśalādivatprāṇātipātādayo vyavasthāpyante, tathaiva svapnasadrśe vastuni tadanurūpārthe bhāvādyabhiniveśena akhaṇḍitasakalaviparyāsabandhanānāmityevaṃ tatpatihārā: tatpakṡāścānyatra abhihitā ityavagantavyā: | kiñcamiddhenopahataṃ cittaṃ svapne tenāsamaṃ phalam | iti drṡṭāntāsiddhi: | ityeva svapne’pyupacittakuśalākuśalasya prabuddhāvasthāyāmaho krta: sukrta ityanumodane prṡṭhāvasthācittābhiniveśaparipuṡṭyā paripoṡa: | ataśca drṡṭāntāsiddhe: saṃsāranirvāṇasamatā eva | 10-anuttarā kṡetraśuddhi: ubhayasamatāvibhāvanayā svabuddhakṡetre buddho bhaviṡyatīti tadanantaraṃ buddhakṡetrapariśuddhirityāha- sattvalokasya yā’śuddhistasyā: śuddhyupahārata: | tathā bhājanalokasya buddhakṡetrasya śuddhatā ||4.61|| sattvabhājanalokabhedena dvividhabuddhakṡetrayoryathākramaṃ jighatsāpipāsāsthāṇukaṇṭakādikā yā’śuddhi:, tasyā: pratipakṡeṇa divyopabhogakanakabhūbhyādiśuddhijananadvāreṇa viśuddhirbuddhakṡetraviśuddhi: | 11-upāyakauśalam niṡpāditasvabuddhakṡetraviśuddhinopāyakauśalena yathābhavyatayā buddhakrtyaṃ karaṇīyamityupāyakauśalamāha- viṡayo’sya prayogaśca śātravāṇāmatikrama: | apratiṡṭho yathāvedhamasādhāraṇalakṡaṇa: ||4.62|| @052 asakto’nupalambhaśca nimittapraṇidhikṡata: | talliṅgaṃ cāpramāṇaṃ ca daśadhopāyakauśalam ||4.63|| iti | āntarāyikadharmasamatikramaṇena devādimārātikrama:, vibhāvitasarvadharmasamatvena apratiṡṭhitavihāra:, praṇidhānasamrddhyā yathāvedhaṃ parārthakaraṇam, svabhyastasarvaduṡkaratvena asādhāraṇa:, śukladharmaviśuddhyā sarvadharmasyāgrahaṇam, śunyatāvimokṡamukhatvena anupalambha:, animittavimokṡamukhatvena animitta:, apraṇihitavimokṡamukhatvena apraṇidhānam, praśnapūrvakāvaivartikadharmakathanena avaivartikaliṅgam, sarvaviṡayajñānatvena apramāṇamiti prajñāpāramitāyā daśavidhaviṡayāṇāṃ sākṡātkriyāyāṃ kālākālajñānaprayoga eva upāyakauśalaṃ bhavatīti | iti abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre caturthādhikāravrtti: || mūrdhābhisamayādhikāra: pañcama: 1- liṅgam (ūṡmā mūrdhaprayoga:) prāptasarvākārabhisambodhasya prakarṡaparyanto’dhigamo bhavatīti tatsukhāvabodhāya liṅgādyabhidhānapura:saraṃ mūrdhābhisamayamāha- svapnāntare’pi svapnābhasarvadharmekṡaṇādikam mūrdhaprāptasya yogasya liṅgaṃ dvādaśadhā matam ||5.1|| iti | svapnāvasthāyāmapyatyabhyāsātsvapnasadrśasarvadharmekṡaṇam, śrāvakādibhūmisprhācittānutpādanam, tathāgatādidarśanam, buddharddhivikurvitopalabdhi:, dharmadeśanādicittotpāda:, nairayikasattvādīkṡaṇapura:sarasvabuddhakṡetrāpāyaprahāṇānusmaraṇam, nagarādidāhapraśamanasatyādhiṡṭhānasamrddhi:, yakṡādyamanuṡyāpagamasatyavākyaniṡpatti:, svayamabhijñāparākramakalyāṇamitrasevanam, sarvaprakāraprajñāpāramitāśikṡaṇam, sarvadharmānabhiniveśa:, buddhabodhyāsannībhavanamiti dvādaśa prakārāṇi prāptābhisamayāvasthāyā viśeṡaliṅgāni | 2-vivrddhi: (mūrdhā mūrdhaprayoga:) liṅgenaivaṃ lakṡitasya katiprakārā vivrddhiriti vivrddhimāha- jambudvīpajaneyattābuddhapūjāśubhādikām | upamāṃ bahudhā krtvā vivrddhi: ṡoḍaśātmikā ||5.2|| @053 iti | jambūdvīpakāditrisāhasralokadhātavīyasattveyattātathāgatapūjādhikatvam, viśiṡṭaprajñāpāramitāmanaskāra:, anutpattidharmakṡāntilābha:, bodhyabodhakadharmānupalambha:, daśakuśalādyārūpyasamāpattiyogādviśeṡotkarṡa:, sarvadevanikāyopasaṃkrama:, sarvamārābhibhava:, śāstrsadrśajanasamānāvasthā iti aṡṭaprakārāṇi puṇyāni | puna: sarvathopāyakauśalapariśuddhaśikṡā, buddhagotrībhavanam, buddhatvaphalaprāptinimittam, pāramitāvipakṡacittānutpāda:, rūpādiyogādhigamacittānutpāda:, sarvapāramitāsaṃgrahajñānam, sarvasampatpratilambha:, samyaksambodhyāsannībhāva ityanyāni aṡṭaprakārāṇi puṇyāni | puṡpādibhi: buddhapūjāyā: śubhādikāṃ bahudhā upamāṃ krtvā uttarottaraviśeṡotkarṡeṇa ṡoḍaśāvasthātmikā vivrddhirbhavati | 3-niruḍhi: (kṡānti: mūrdhaprayoga:) vivrddhyaivaṃ vardhitasya ātmībhāvagamanaparyantalakṡaṇāṃ nirūḍhiṃ vaktumāha- trisarvajñatvadharmāṇāṃ paripūriranuttarā | aparityaktasattvārthā nirūḍhirabhidhīyate ||5.3|| iti | samyagupāyakauśalabalenaivaṃ nirvikalpādhigamāvasthāyāṃ mahākaruṇādisammukhīkaraṇabhāvena aparityaktasattvārthalakṡaṇā yathoktasarvākārajñatāditrisarvajñatādharmāṇāṃ cittotpādādīnāmuparyuktānāmanuttarā paripūrirnirūḍhiriti | 4-cittasaṃsthiti: (agradharmākhya: mūrdhaprayoga:) niruḍhyaivaṃ virūḍhasya sthirībhāvalakṡaṇā cittasaṃsthitiriti cittasaṃsthitimāha- caturdvīpakasāhasradvitrisāhasrakopama: | krtvā puṇyabahutvena samādhi : parikīrtita: ||5.4|| iti | sambhavatpramāṇasya palapramāṇena parimāṇaṃ pramātuṃ śakyata iti nyāyātcaturdvīpāditrisāhasralokadhātūnāṃ sarveṡāṃ pāramitādīnāṃ samādhipuṇyajñānasvarūpāṇāṃ prthakprthakupamāṃ krtvā tebhyo viśiṡṭā pramāṇātikrāntapuṇyabahutvena samādhilakṡaṇā cittasaṃsthiti: kathiteti | etāni ca liṅgādīni yathākramamūṡmādicaturnirvedhabhāgīyasvarūpāṇi veditavyāni | 5-darśanamārga: (mūrdhaprayoga:) nirvedhabhāgīyānantaraṃ darśamārga: | tatra caturvidho vipakṡa: sapratipakṡa: | vipakṡaṃ tāvadgrāhyavikalpadvayamāha- pravrtau ca nivrtau ca pratyekaṃ tau navātmakau | @054 grāhyau vikalpau vijñeyāvayathāviṡayātmakau ||5.5|| iti | anupalambhopalambhasvabhāvo pravrttinivrttipakṡau yathākramaṃ śrāvakabodhisattvādīnāṃ dharmasyādānasantyāgākāreṇa grāhyāviti kleśavadvipakṡau grāhyavikalpau vastunyapratibaddhavrttitvena vitathapratibhāsitvādayathāsvarūpau viṡayaprabhedena pratyekaṃ navaprakārau jñeyāviti | grāhyavikalpapakṡadvayamevaṃ nirdiśya grāhakavikalpadvayamāha- dravyaprajñaptisatsattvavikalpau grāhakau matau | prthagjanāryabhedena pratyekaṃ tau navātmakau ||5.6|| grāhau cenna tathā sto’rthau kasya tau grāhakau matau | iti grāhakabhāvena śūnyatālakṡaṇaṃ tayo: ||5.7|| iti | prthagjanāryapudgalayoryathākramaṃ dravyaprajñaptisatpuruṡādhiṡṭhānau grāhakavikalpau vibandhakatvādvipakṡau viṡayabhedena pratyekaṃ navaprakārāviti | yadā viṡayabhāvāpannagrāhyāvarthau na tathā grāhyarūpeṇa bhavatastadā na kasyacittau grāhakāviti, grāhakarūpeṇānayorviviktaṃ rūpamiti vitathapratibhāsitvādayathāviṡayasvarūpau jñeyāviti | kathaṃ pravrtyadhiṡṭhāna: prathamo grāhyavikalpo navadhā:? ityāha- eṡa svabhāve gotre ca pratipatsamudāgame | jñānasyālambanābhrāntau pratipakṡavipakṡayo: ||5.8|| svasminnadhigame kartrtatkāritrakriyāphale | pravrttipakṡadhiṡṭhāno vikalpo navadhā mata: ||5.9|| iti | viviktena viviktānavabodhasvabhāve, acalādibhūmipraveśena niyatabuddhagotre, māyopamapratipattyā darśanādimārgasamudāgame, pratibhāsamātreṇa abhrāntajñānālambane, guṇadoṡapūrvakopādeyaheyatvena pratipakṡavipakṡe, sarvamalarahitatvena svādhigame, hīnāpraṇītatvena śrāvakādibhūmidūrīkaraṇe, yathāśayānurūpanirmāṇena sattvārthavyāpāre, samyagupāyakauśalabalena sarvajananirvāṇapratiṡṭhāpanakriyāphale ca nirdoṡatayā upādeyatvena pravrtti: kāryā, ityevaṃ pravrttipakṡādhiṡṭhāna: prathamo grāhyavikalpo navaprakāro darśanamārgaprayogāvasthāyāṃ praheyo mata iti | kathaṃ nivrttipakṡadhiṡṭhāno dvitīyo grāhyavikalpo navadheti ? āha- @055 bhavaśāntiprapātitvānnyunatve’dhigamasya ca | parigrahasyābhāve ca vaikalye pratipadgate ||5.10|| parapratyayagāmitve samuddeśanivartane | prādeśikatve nānātve sthānaprasthānamohayo: ||5.11|| prṡṭhato gamane ceti vikalpo’yaṃ navātmaka: | nivrttipakṡadhiṡṭhāna: śrāvakādimanobhava: ||5.12|| iti | saṃsāranirvāṇānyataraprapātitvena nyunatādhigame, kalyāṇamitropāyakauśalavikalatvena saṃparigrahābhāve, samastajñeyāvaraṇāpratipakṡatvena pratipadvaikalye, tathāgatādyupadeśasāpekṡatvena parapratyayagāmitve, sarvasattvāgratācittamahattvādyapravrttatvena uddeśanivrtau, kleśāvaraṇapratipakṡatvena prādeśikamārgavyāpāre, sopalambhatvena prathamaphalādyadhigamanānātve, sarvāvidyānuśayāprahīṇatvena sthānagamanājñāne, mahāyānasarvasaṃgrāhakatvena sarvākārajñatāsarvanirvāṇapaścādanugamane ca sadoṡatayā grāhyatvena vinivrtti: kāryā | ityevaṃ dvitīyo grāhyavikalpo nivrttipakṡādhiṡṭhāna: śrāvakapratyekabuddhasantānopādeyatvasamudbhavo navadhā bodhisattvānāṃ darśanamārge cittacaittapravrttyavasthāyāṃ praheyo mata iti | kathaṃ dravyasatprthagjanapuruṡādhiṡṭhāna: prathamo grāhakavikalpo navadhā ? ityāha- grāhaka: prathamo jñeyo grahaṇapratimokṡaṇe | manaskriyāyāṃ dhātūnāmupaśleṡe trayasya ca ||5.13|| sthāne cābhiniveśe ca prajñaptau dharmavastuna: | saktau ca pratipakṡe ca yathecchaṃ ca gatikṡatau ||5.14|| iti | saṃvrtyā māyāvadgrahaṇamokṡaṇe, tattvato'manaskāreṇa manaskaraṇe, dharmatayā traidhātukopaśleṡaṇe, śūnyatā'navasthānena avasthāne, vastvanabhiniveśena sarvābhiniveśe, dravyasadbhāvena sarvadharmaprajñaptau, tattvajñānāsaktyā anabhiniveśapūrvakasaktau samatābhāvanāpratipakṡatayā pratipakṡe, samyagavijñātaprajñāpāramitatvena yathecchagamanavyāghāte ca pāramārthikabhāvābhiniveśena prathamo grāhakavikalponavaprakāro darśanamārgaprayogāvasthāyāṃ praheyo mata iti | kathaṃ prajñaptisatpuruṡādhiṡṭhāno dvitīyo grāhakavikalpo navadhā ? ityāha- yathoddeśamaniryāṇe mārgāmārgāvadhāraṇe | @056 sanirodhe samutpāde vastuyogaviyogayo: ||5.15|| sthāne gotrasya nāśe ca prārthanāhetvabhāvayo: | pratyarthikopalambhe ca vikalpo grāhako’para: ||5.16|| iti | śrāvakādiniryāṇatvena yathoktoddeśāniryāṇe, svābhīṡṭamārgābhāvena itaramārgāmārgāvadhāraṇe, saṃvrtikāryakāraṇabhāvena utpādanirodhe, nirantaretarapratibhāsatvena samastavastusaṃyogaviyoge, vyomāvasthitaśakunisadrśatvena rūpādisthāne, bodhicittotpādādidvāreṇa śrāvakādigotravināśe, tathatāprativiśiṡṭadharmatābhāvena abhilāṡābhāve, paramārthasatyāśrayeṇa hetvabhāve, abhyastamātsaryadharmatayā pratyarthikamārādivastūpalambhe ca prajñaptibhāvābhiniveśena dvitīyo grāhakavikalpo navaprakāro darśanamārgacittacaittapravrttyavasthāyāṃ praheyo mata iti | darśanamārge vipakṡaṃ sapratipakṡamevaṃ nirdiśya yanmahābodhiniṡpattaye darśanamārgo yena kāraṇena sahita iṡyate, tatkāraṇapradarśanāyāntaraślokamāha- bodhau sandarśanānyeṡāṃ taddhetośca parīndanā | tatprāptyanantaro hetu: puṇyabāhulyalakṡaṇa: ||5.17|| iti | vakṡyamāṇalakṡaṇabodhau darśanādimārgasandarśanena anyeṡāṃ pratiṡṭhāpanaṃ prathamam (kāraṇam) | bodhinimittamevānyeṡāṃ samyaggranthārthādidvāreṇa prajñāpāramitāpratyarpaṇaṃ dvitīyam (kāraṇam) | bodhiprāptaye cāvyavahitakāraṇaṃ svata: pracurataraprajñāpāramitābhāvanādipuṇyalakṡaṇaṃ trtīyam (kāraṇam) | kā punariyaṃ mahābodhiryadarthaṃ yathoktakāraṇasahāyo darśanamārgo’bhipreta ityantaraślokena mahābodhimāha- kṡayānutpādayorjñāne malānāṃ bodhirucyate | kṡayābhāvādanutpādātte hi jñeye yathākramam ||5.18|| iti | kleśajñeyāvaraṇamalānāmutpannānutpannatvena kalpitānāṃ- dharmadhātuvinirmukto yasmāddharmo na vidyate | iti dharmadhātusvabhāvānāmākāśasyeva nirodhotpādābhāvādekānesvabhāvakāryakāraṇapramāṇādyupapannabhāvavaidhuryādgaganakamalavadvā yathākramaṃ malānāṃ @057 kṡayotpādābhāvādakṡayānutpādajñānātmikā sarvadharmāviparītādhigatilakṡaṇā yathāvaddhamakāyādyātmikā mahābodhirabhidhīyata iti | yasmādevamato ye bhāvavināśābhisandhinā kṡīṇe kṡīṇamiti jñānaṃ kṡayajñānam, bhāvānutpādābhisandhinā ca anutpanne'nutpannamiti jñānamanutpādajñānaṃ varṇayanti | bodhiñca kṡayānutpādajñānaṃ varṇayanti | teṡāṃ kṡayānutpādavaikalyādetajjñānaṃ na ghaṭata ityantaraślokenāha- prakrtāvaniruddhāyāṃ darśanākhyena vartmanā | vikalpajātaṃ ki kṡīṇaṃ kiṃ vānutpattimāgatam ||5.19|| iti | utpannānutpannayorthathākramaṃ kṡayotpattivighātalakṡaṇanirodhena aniruddhāyāṃ paramārthatastathatārūpāyāṃ prakrtau satyāṃ kataradvikalpādirupamutpannaṃ kṡīṇaṃ, kataraccānutpannamanutpattidharmakaṃ jātaṃ darśanamārgabalena vitathabhāvābhiniveśināṃ bhavatām ? yāvatā naiva kiñcit | tasmādasmākaṃ matamevāṅgīkartavyamityabhiprāya: | anyathā tāttvikadharmasattvopagame bhagavata: sarvathā vikalpakleśajñeyāvaraṇaprahāṇaṃ mahadvismayasthānīyaṃ syādityantaraślokenāha- sattvā ca nāma dharmāṇāṃ jñeye cāvaraṇakṡaya: | kathyate yatparai: śāsturatra vismīyate mayā ||5.20|| iti | tatra hyadayavyayaśūnyatvānnāstyātmeti vibhāvayannātmābhiniveśaṃ parityajya tadviviktaskandhādikaṃ pratītyasamutpannamudayavyayadharmakaṃ samupalabhya nīlataddhiyo: sahopalabhbhaniyamāccittamātramevedaṃ na bāhyārtho’stīti manasikurvanaparityaktagrāhakākāracittābhiniveśo bāhyārthābhiniveśaṃ tiraskrtya grāhyābhāve grāhakābhāva iti nidhyāyaṃstāmapi grāhakākāralakṡaṇāṃ vijñaptimātratāmavadhūya advayajñānameva kevalaṃ bhāvato bhāvarūpamiti niścitya tadapi pratītyasamutpannatvānmāyāni:svabhāvaṃ tattvato'pagataikāntabhāvābhāvādiparāmarśarūpamiti bhāvayan bhāvanābalaniṡpattau keṡāñcinmaṇirūpyādijñānavadutsāritasakalabhrāntinimittāyā māyopamātmapratibhāsadhiyo nirvikalpāyā: kathañcitpratyātmavedyāyā: samutpāde jñeyāvaraṇaṃ samyagyogī prajahyāt | anyathā parai: sarvadā ākāśasya dravyābhāvamātrarūpadhāraṇavadanādheyānapaneyasvarūpadhāraṇāddharmāṇāṃ kṡaṇikānāṃ jñānamātrarūpāṇāṃ jñeyalakṡaṇānāñca yadi paramārthato vidyamānatā syāttadā pratipakṡabhāvanayā ākāśasyeva teṡāṃ na kiñcitkriyate | ato bhāvābhiniveśaviparyāsāvinivrtyā yadbhagavata: sarvathā: jñeyāvaraṇaprahāṇaṃ dharmāṇāñca yatsattopagamyate parai: tatparasparaviruddhārthābhyupagame vismayasthānīyaṃ bhavet | ityevaṃ bhāvapakṡaṃ nirākrtya ni:svabhāvapakṡadrḍhīkāreṇa mumukṡubhiridamevāṅgīkarttavyamityantaraślokena sthānapakṡamāha- nāpaneyamata: kiñcitpakṡeptavyaṃ na kiñcana | @058 draṡṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate ||5.21|| iti | yasmādevaṃ bhāvābhiniveśena mukteranupapattirato apavādasamāroparūpamapanayanaprakṡepaṃ kasyaciddharmasyākrtvā idameva pratītyasamutpannaṃ saṃvrtyā tathyarūpaṃ rūpādini: svabhāvādirūpato nirūpaṇīyam, evañca māyāgajena aparamāyāgajaparājayavadviparyāsanivrtyā tatvadarśī vimucyata iti | ityevaṃ prāsaṅgikamabhidhāya prakrtaṃ darśanamārgamāha- ekaikasyaiva dānādai teṡāṃ ya: saṅgraho mitha: | sa ekakṡaṇika: kṡāntisaṅgrhīto’tra drkpatha: ||5.22|| iti | dānādiṡaṭpāramitānāṃ pratyekamekaikabhāve dānādau ya: parasparaṃ sarvapāramitāsaṅgraha:, so’traikakṡaṇiko mūrdhābhisamaye du:khadharmajñānakṡāntisaṃgrhīta: trimaṇḍalaviśuddhiprabhāvita: ṡaṭtriṃśadākāranirjāto darśanamārga: | asmiṃśca (darśanamārge) samutpanne kāmarūpārūpyadhātubhedena pratyekaṃ caturvikalpanavaprakāratayā aṡṭottaraśatagrāhyagrāhakavikalpaprahāṇena tatsaṃgrhītavikalpajanakavāsanākleśāṡṭottaraśataprahāṇaṃ pratītyasamutpādadharmatayopalabhyate | tatra vaśitvārthaṃ tāmeva puna: punarbhāvayatīti antaraślokenāha- sa samādhiṃ samāpadya tata: siṃhavijrmbhitam | anulomaṃ vilomañca pratītyotpādamīkṡate ||5.23|| iti | sa darśanamārgaprāpto yogī kleśajñeyāvaraṇabhayābhāvātsiṃhavijrmbhitaṃ (nāma) samādhiṃ samāpadya uttarakālamavidyāpratyayā: saṃskārā ityādyanulomaṃ jarāmaraṇanirodho jātinirodhādityādipratilomaṃ pratītyasamutpādaṃ nirūpayati | 6-bhāvanāmārga: (mūrdhaprayoga:) darśanamārgamevamabhidhāya vipakṡaprahāṇādikamādhārapratipattipūrvakaṃ subodhamiti ādhāraṃ bhāvanāmārgamāha- kāmāptamavadhīkrtya vijñānamasamāhitam | sanirodhā: samāpattīrgatvāgamya nava dvidhā ||5.24|| ekadvitricatu:pañcaṡaṭsaptāṡṭavyatikramāt | avaskandasamāpattiranirodhamatulyatā ||5.25|| @059 iti | bodhisattvā: prathamadhyānamārabhya yāvannirodhaṃ gatvā tato nirodhamārabhya yāvatprathamadhyānamāgamya evamanulomapratiloma (krama)-dvayena caturdhyāna caturārūpyanirodhalakṡaṇā nava samāpattīrgatvā āgamya puna: prathamaṃ dhyānaṃ samāpadya tato vyutthāya nirodham, evaṃ yāvannaivasaṃjñānāsaṃjñāyatanānnirodhaṃ samāpadya, tato vyutthāya anantarasamāpattimālambya kāmāvacaraṃ vijñānaṃ maryādārūpeṇāvasthāpya upāyakauśalyabalena vyutthāya tadeva vijñānamasamāhitamāmukhīkrtya, tato nirodhaṃ tato'samāhitaṃ tato nirodhamekaṃ parityajya naivasaṃjñānāsaṃjñāyatanaṃ tato’samāhiṃ tato dvayaṃ parityajya ākiñcanyāyatanaṃ tato’samāhitam, evaṃ yāvadaṡṭau parityajya prathamaṃ dhyānaṃ tato'samāhitam, ityekādiparityāgenānirodhasamāpattiṃ yāvadvisadrśadvāreṇa gacchatītyatulyagāmavaskandasamāpattiṃ vaśitvalakṡaṇāmāmukhīkrtya bhāvanāmārgo bhavati | bhāvanāmārgamevamabhidhāya tatra praheya: caturvidho vipakṡo vaktavya: | prathamaṃ tāvadgrāhyavikalpamāha- saṃkṡepe vistare buddhai: sānāthyenāparigrahe | traikālike guṇābhāve śreyasastrividhe pathi ||5.26|| eko grāhyavikalpo’yaṃ prayogākāragocara: | iti saṃkṡiptarūcisattvānugraheṇa dharmasaṃkṡepe, vistararucisattvānukampayā dharmavistare, yathāvihitārthānanuṡṭhānena buddhasānāthyāparigrahe, samutpannaniruddhatvena prayogamārgaguṇābhāve, samyagutpattihetuvaidhuryāddarśanamārgaguṇābhāve, anāgatāsattvena bhāvanāmārgaguṇābhāve, viparyāsaśāntatvādinā nirvāṇaprayogamārge, śūnyatābhinirhāratvena darśanamārge, nai:svābhāvyabhāvakatvena bhāvanāmārge ca prathamo grāhyavikalpa: asyāmavasthāyāṃ praheyatvena bhāvanāmārgaprayogāvasthāyāṃ navavidho viṡayī | prathamamevaṃ nirdiśya dvitīyaṃ grāhyavikalpamāha- dvitīyaścittacaittānāṃ pravrttiviṡayo mata: ||5.27|| anutpādastu cittasya bodhimaṇḍāmanaskriyā | hīnayānamanaskārau sambodheramanaskrti: ||5.28|| bhāvane'bhāvane caiva tadviparyaya eva ca | ayathārthaśca vijñeyo vikalpo bhāvanāpathe ||5.29|| @060 iti | kalyāṇamitrādivaikalyādbodhicittānutpāde, viśiṡṭabuddhālambanapuṇyābhāvādbodhimaṇḍāmanaskāre, śrāvakagotratvāttadyānamanaskaraṇe, pratyekabuddhagotratvāttadyānāmukhīkaraṇe, prajñāpāramitāpratipattivaidhuryātsamyaksambodhyamanaskaraṇe, sopalambhatvena bhāvanāyāṃ nirupalambhavattvena abhāvanāyām, anupalambhānanupalambhatvātnabhāvanānābhāvane, viparītābhiniveśādayathārthatve ca dvitīyo grāhyavikalpa: tasyāmavasthāyāṃ praheyatvena bhāvanāmārge cittacaittapravrtyavasthāyāṃ navavidho viṡayī | dvitīyamevaṃ nirdiśya prathamaṃ grāhakavikalpamāha- grāhaka: prathamo jñeya: sattvaprajñaptigocara: | dharmaprajñatyaśūnyatvasaktipravicayātmaka: ||5.30|| krte ca vastuno yānatritaye ca sa kīrttita: | dakṡiṇāyā aśuddhau vā caryāyāśca vikopane ||5.31|| iti | dravyasadanupapattyā sattvaprajñaptau, pratibhāsamātratvāt(sarva)-dharmaprajñaptau, sarvatragatvātsarvākārajñatādidharmāśūnyatve, sarvathābhiniveśāprahāṇāddharmasaktau, ni:svabhāvāvabodhena dharmapravicaye, samuddeśākaraṇena vastūddeśakaraṇe, rūpādyupalambhatvādyānatrayaniryāṇe, samyagapratipannatvena dakṡiṇāśuddhau, dānādyupalambhapratiṡattyā caryāvikopane ca pūrvavadgrāhakavikalpo bhāvanāmārgaprayogāvasthāyāṃ navavidho viṡayī | prathamamevaṃ nirdiśya dvitīyaṃ grāhakavikalpamāha- sattvaprajñaptitaddhetuviṡayo navadhā'para: | bhāvanāmārgasambaddho vipakṡastadvighātata: ||5.32|| iti | vipakṡo dvitīyo grāhakavikalpa: sattvaprajñaptitadvyavasthāpanapratibhāsamātrahetuviṡayo bhāvanāmārgeṇa sampraheyatvāttatsambaddho navaprakāra: | kathaṃ navaprakāra iti ced ? dvābhyāmantaraślokābhyāmāha- sarvajñatānāṃ tisrṇāṃ yathāsvaṃ trividhāvrtau | śāntimārgatathatādisaṃprayogaviyogayo: ||5.33|| asamatve ca du:khādau kleśānāṃ prakrtāvapi | dvayābhāve ca saṃmohe vikalpa: paścimo mata: ||5.34|| @061 iti | sarvākārāparijñānena sarvākārajñatāvaraṇasaṃmohe, sarvamārgāparijñānena mārgajñatāvaraṇasaṃmohe, sarvavastvaparijñānena sarvajñatāvaraṇasaṃmohe, prajñāpāramitā'parijñānena sarvaśāntamārgasaṃmohe, tathatājñeyarūpādyaparijñānena tathatādisaṃyogaviyogasaṃmohe, mārādisvarūpāparijñānena asamatvasaṃmohe, yathārūtārthagrāhitvena du:khādisatyasaṃmohe, rāgādisvabhāvāparijñānena kleśaprakrtisaṃmohe, grāhyagrāhakalakṡaṇāparijñānena advayasaṃmohe ca pūrvavatpaścimo grāhakavikalpo bhāvanāmārgacittacaittapravrttyavasthāyāṃ navaprakāro viṡayī mata: || teṡāṃ bhāvanāmārgavipakṡāṇāṃ prahāṇe caturvidhapratipakṡo’pi tadbhedena bhinno’vagantavya: | pūrvavadaṡṭottaraśatavikalpaprahāṇasamakālameva tatsaṃgrhītāṡṭottaraśatakleśānāṃ prahāṇena sarvaguṇasampado bhāvanāmārgasthaṃ bodhisattvamāśrayanta iti dvābhyāmantaraślokābhyāmāha- āsāṃ kṡaye satītīnāṃ cirāyocchavasitā iva | sarvākārajagatsaukhyasādhanā guṇasampada: ||5.35|| sarvā: sarvābhisāreṇa nikāmaphalaśālinam | bhajante taṃ mahāsattvaṃ mahodadhimivāpagā: ||5.36|| iti | bhāvanāmārgābhyāsādāsāṃ caturvikalpajātīnāmupadravatvena itīnāṃ kṡaye sati saṃrodhavaikalyena saṃharṡocchavāsaprāptā iva sarvāstriyānasaṃgrhītā guṇasampada: krpāpāratantryātsarvaprakārajagatsaukhyotpādanadakṡā sarvathābhimukhyāgamanaprakāreṇa prakarṡaparyantādhigamaphalai: prātaśobhaṃ bhāvanāmārgasthaṃ bodhisattvamāśrayante mahāsamudramiva nadya iti | 7-ānantaryasamādhi: (mūrdhaprayoga:) bhāvanāmārgānantaramānantaryamārgamāha- trisāhasrajanaṃ śiṡyakhaḍgādhigamasaṃpadi | bodhisattvasya ca nyāme pratiṡṭhāpya śubhopamā: ||5.37|| krtvā puṇyabahutvena buddhatvāpteranantara: | ānantaryasamādhi: sa sarvākārajñatā ca tat ||5.38|| @062 iti | śrāvakapratyekabuddhabodhisattvānāṃ nyāme trisāhasramahāsāhasralokadhātavīyasattvān pratiṡṭhāpya kaścidyatpuṇyaṃ prasravati, tadupamīkrtya tadviśiṡṭapuṇyabahutvena yā sarvākārajñatā tadbuddhatvamiti buddhatvaprāpteravyavahito ya: samādhi: so’trānantaryasamādhi: | tadālambanādaya: kīdrśā iti ced ? antaraślokena ālambanādīnāha- ālambanamabhāvo'sya smrtiścādhipatirmata: | ākāra: śāntatā cātra jalpājalpipravādinām ||5.39|| iti | asya cānantaryasamādhe: sarvadharmābhāvopalabdhi: ālambanapratyaya:, smaraṇaṃ cādhiparipratyaya:, prakrtiśāntatā cākāra: | atra ca sthāne duravagāhatvādaviditopāyakauśalānāṃ pravādināṃ (nānā)-codyamukhaparamparāprasarpiṇī (vipratipatti:) iti upāyakauśalena sā nirākartavyeti | anenāsya gabhīratā abhihitetyabhiprāya: | 8-vipratipatti: (mūrdhaprayoga:) viparyastamatīnāṃ kīdrśī: vipratipattī: nirākrtya sa samādhirutpādayitavya iti cet ? samādheranantaraṃ vipratipattīrāha ālambanopapattau ca tatsvabhāvāvadhāraṇe | sarvākārajñatājñāne paramārthe sasaṃvrtau ||5.40|| prayoge triṡu ratneṡu sopāye samaye mune: | viparyāse samārge ca pratipakṡavipakṡayo: ||5.41|| lakṡaṇe bhāvanāyāñca matā vipratipattaya: | sarvākārajñatādhārā ṡoḍhā daśa ca vādinām ||5.42|| iti saṃskrtāsaṃskrtadhātvorabhāvatvena ālambanopapattau, sarvathā nīrūpatvādālambanasvabhāvāvadhāraṇe, bhāvābhāvānupalambhena sarvākārajñatājñāne, tathatāsvabhāvatvena saṃvrtiparamārthasatyadvaye, dānādyanupalambhena prayoge, boddhavyābhāvādabuddharatne, nāmadheyamātratvāddharmaratne, rūpādyālambanapratiṡedhātsaṃgharatne, dānādyanupalambhena upāyakauśale, bhāvābhāvobhayarūpādhigamapratiṡedhāttathāgatābhisamaye, prapañcavyavasthāpitānityāditvena nityādiviparyāse, vibhāvitamārgaphalāsākṡātkaraṇena mārge, hānopādānābhāvena vipakṡe pratipakṡe ca, dharmyabhāvāddharmalakṡaṇe, svasāmānyalakṡaṇānupapattyā bhāvanāyāñca parasparaviruddhā bhāṡārthānuṡṭhānena ayujyamānatayā @063 saṃśayarūpā: ṡoḍaśa vipratipattīryathānirdiṡṭaviṡayatvena sarvākārajñatādhiṡṭhānā: sarveṡāmeva aviditaodhisattvopāyakauśalajanapravādināṃ yathāsambhavamubhayasatyāśritopāyakauśalena nirākrtya samyaksarvathā niścayamutpādya kalyāṇakāmairbodhisattvairānantaryasamādhiradhigamyata iti | iti abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre pañcamādhikāravrtti: | ----------------------- ānupūrvikādhikāra: ṡaṡṭha: prāptamūrdhā'bhisamayo vyastasamastatvena adhigatānarthānanupurvīkrtya sthirīkaraṇāya vibhāvayatītyanupūrvābhisamayamāha dānena prajñayā yāvadbuddhādau smrtibhiśca sā | dharmābhāvasvabhāvenetyanupūrvakriyā matā ||6.1|| iti | trimaṇḍalaviśuddhiprabhāvitadānādiṡṭpāramitāsarvākāraparipūraṇena prajñāpāramitāntargatapāramitācatuṡṭayatvātsamyagdaśabhūminiṡpādakena smrtyupasthānādinā saptabodhyaṅgākāreṇa āryāṡṭāṅgamārgatayā ca paramārthata: asmaraṇalakṡaṇena trividhabuddhānusmaraṇena yathākramaṃ nirvedhabhāgīyadarśanabhāvanāmārgadyotakena tathaiva kuśalākuśalāvyākrtadharmānusmaraṇena pūrvavadāryāvaivartikabodhisattvasaṃghasmaraṇena tathaiva śīlatyāgadevatānusmaraṇena rūpādisarvadharmābhāve svabhāvāvabuddhena ca yo’dhigama: sānupūrvakriyeṡyata iheti | iti abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre ṡaṡṭhādhikāravrtti: | ---------------------------------- ekakṡaṇābhisambodhādhikāra: saptama: vibhāvitānupūrvābhisamayasya svabhyastīkaraṇāya teṡāmeva kṡaṇenaikenādhigama ityekakṡaṇābhisambodha: | so’pi lakṡaṇena caturvidha iti | 1-avipākalakṡaṇa: @064 avipākānāsravasarvadharmaikakṡaṇalakṡaṇena prathama ekakṡaṇābhisambodha: | ityāha- anāsravāṇāṃ sarveṡāmekaikenāpi saṃgrahāt | ekakṡaṇāvabodho’yaṃ jñeyo dānādinā mune: ||7.1|| dharmadhātusvabhāvarūpe- eko bhāva: sarvabhāvasvabhāva: sarve bhāvā ekabhāvasvabhāvā: | eko bhāvastattvato yena drṡṭa: sarve bhāvāstattvatastena drṡṭā: || itinyāyānna kevalaṃ bahubhirekasya saṃgraha:, api tvekakṡaṇadānādijñānena ālambyamānena apagatapratiniyatavastugrahaṇaviparyayarūpeṇa dānādyaśītyanuvyañjanalakṡaṇānāṃ dharmāṇāṃ saṃgraheṇa mune: bodhisattvasyāvabodho hi ekakṡaṇābhisambodha iti jñātavya: | kimevaṃ punarekānāsravajñānālambane sarvānāsravasaṃgraha iti cet ? laukikadrṡṭāntenāha- araghaṭṭaṃ yathaikāpi padikā puruṡeritā | sakrtsarvaṃ calayati jñānamekakṡaṇe tathā ||7.2|| iti | yathaikāpi padikā puruṡeritā sakrdekavāraṃ sarvamaraghaṭṭaṃ sacchilpipūrvaparikarmasāmarthyātcalayati tathā pūrvapraṇidhānāvedhadharmadhātusāmarthyādekasminneva kṡaṇe ekamanāsravamālambyamānaṃ sarvaṃ sajātīyamabhimukhīkārayatīti | 2- vipākalakṡaṇa: evaṃ prathamaṃ nirdiśya vipākadharmatāvasthānāsravasarvadharmaikakṡaṇalakṡaṇo bhavatyekakṡaṇābhisambodho dvitīya: | ityāha- vipākadharmatāvasthā sarvaśuklamayī yadā | prajñāpāramitā jātā jñānamekakṡaṇe tadā ||7.3|| yadā bodhisattvasya pratipakṡabhāvanayā sarvavipakṡāpagamanena sakalavyavadānapakṡavipākadharmatāvasthā sarvakalaṅkāpagamena śaradindujyotsnāvatśuklasvabhāvā jātā tadā ekasminnevakṡaṇe vipākāvasthāprāptānāmanāsravadharmāṇāṃ bodhātjñānaṃ prajñāpāramitā ekakṡaṇābhisambodha iti | 3-alakṡaṇalakṡaṇa: @065 dvitīyamevaṃ nirdiśya alakṡaṇasarvadharmaikakṡaṇalakṡaṇa: ekakṡaṇābhisambodhastrtīya: | ityāha- svapnopameṡu dharmeṡu sthitvā dānādicaryayā | alakṡaṇatvaṃ dharmāṇāṃ kṡaṇenaikena vindati ||7.4|| pūrvaṃ svapnopamasarvadharmābhyāsena sambhāradvayamanubhūya adhigamāvasthāyāṃ svapnasvabhāveṡu sarvadharmeṡu upādānaskandhādiṡu sthitvā dānādiṡaṭpāramitāpratipattyā dānādirūpanirūpaṇākāreṇa alakṡaṇā: sarvadharmā iti saṃkleśavyavadānarūpāṇāṃ dharmāṇāmekenaiva kṡaṇenālakṡaṇatvaṃ jānātītyevamekakṡaṇābhisambodha: | 4-advayalakṡaṇa: trtīyamevaṃ nirdiśya advayalakṡaṇasarvadharmaikakṡaṇalakṡaṇa: ekakṡaṇābhisambodhaścaturtha: | ityāha- svapnaṃ taddarśinañcaiva dvayayogena nekṡate | dharmāṇāmadvayaṃ tattvaṃ kṡaṇenaikena paśyati ||7.5|| nirantaradīrghakāladvayapratibhāsaprahāṇābhyāsasātmībhāvādunmūlitadvayapratibhāsavāsano yadā bodhisattvo grāhyagrāhakayogena svapnaṃ grāhyaṃ svapnadarśinaṃ grāhakaṃ nekṡate, tadā sarve’pvevaṃdharmāṇo dharmā iti dharmāṇāmadvayaṃ tattvamekenaiva kṡaṇenādhigacchatītyekakṡaṇābhisambodha iti | iti abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre saptamādhikāravrtti: | dharmakāyādhikāra: aṡṭama: 1-svabhāvakāya: vibhāvitaikakṡaṇābhisambodhasya dvitīye kṡaṇe dharmakāyābhisambodha: | sa ca svābhāvikakāyādibhedena caturvidha: | (tatra) prathama: svābhāvikakāya ityāha- sarvākārāṃ viśuddhiṃ ye dharmā: prāptā nirāsravā: | svābhāviko mune: kāyasteṡāṃ prakrtilakṡaṇa: ||8.1|| @066 smrtyupasthānādayo jñānātmakā lokottarā dharmadhāturūpatvādanāsravāmalānāmāgantukatvena sarvaprakārāṃ viśuddhiṃ prakrtiviviktalakṡaṇāṃ prāptāsteṡāṃ yā prakrti: svabhāvo’nutpādarūpa:, ayaṃ munerbuddhasya bhagavato lokottareṇa mārgeṇa prāpyate, na kriyata ityakrtrimārthena māyopamavijñānasarvadharmapratipattyādhigata: svābhāvika: kāya: | pariśiṡṭakāyatrayaṃ tathyasaṃvrtyā pratibhāsamānaṃ paramārthato dharmatārūpaṃ yathādhimokṡaprabhāvitaṃ buddhabodhisattvaśrāvakādigocaratvena vyavasthāpitamiti kathanāya- viviktāvyatirekitvaṃ vivekasya yato matam | itinyāyāttadavyatireke’pi prthagvyavasthāpyate | 2-jñānadharmakāya: itthaṃ prathamaṃ kāyaṃ nirdiśya dvitīyo niṡprapañcajñānātmako dharmakāya: anāsrava: smrtyupasthānādyātmaka iti tamāha- bodhipakṡāpramāṇāni vimokṡā anupūrvaśa: | navātmikā samāpatti: krtsnaṃ daśavidhātmakam ||8.2|| abhibhvāyatanānyaṡṭaprakārāṇi prabhedata: | araṇā praṇidhijñānamabhijñā: pratisaṃvida: ||8.3|| sarvākārāścatasro’tha śuddhayo vaśitā daśa | balāni daśa catvāri vaiśāradyānyarakṡaṇam ||8.4|| trividhaṃ smutyupasthānaṃ tridhā’saṃmoṡadharmatā | vāsanāyā: samuddhāto mahato karuṇā jane ||8.5|| āveṇikā munereva dharmā ye’ṡṭādaśeritā: | sarvākārajñatā ceti dharmakāyo’bhidhīyate ||8.6|| iti | smrtyupasthānādyārabhya āryāṡṭāṅgamārgaparyantā bodhipakṡā: | pūrvavadapramāṇāni maitryādicaturbrahmavihārā: | adhyātmaṃ rūpyarūpī bahirdhā rūpāṇi paśyatīti dvau:, śubhaṃ vimokṡaṃ kāyena sākṡātkrtvopampadya viharatītyeka:, ākāśavijñānākiñcanyanaivasaṃjñānāsaṃjñāyatanānīti catvāra:, saṃjñāveditanirodha ityeka: ityaṡṭau vimokṡā: | rūpadhātucaturdhyānāni caturārūpyasamāpattayo nirodhasamāpattiriti nava samāpattaya: | prthivyaptejovāyunīlapītalohitāvadātavijñānākāśamiti krtsnaṃ daśavidham | adhyātmarūpārūpasaṃjñinau pratyekaṃ @067 parīttādhimātrākārābhyāṃ bahirdhā rūpāṇi paśyatastānyabhibhūya jānīta iti catuṡṭayam, adhyātmārūpasaṃjñī eva nīlapītalohitāvadātānabhibhūya paśyatīti catuṡṭayamityaṡṭavidhamabhibhvāyatanam | parasantānagatakleśaraṇaprabandhonmūlanātsamādhirityaraṇā | samyagapagatasarvanimittasaṅgavyāghātaṃ saṃśayāpanayanakāripraṇidhānasamrddhyā āsaṃsāramasamāhitāvasthāyāṃ pravartata iti praṇidhijñānam, ṡaḍabhijñāścatasraśca pratisavida: pūrvoktā āśrayālambanacittajñānapariśuddhaya iti catasra: śuddhaya: | āyuścittapariṡkārakarmopapattyadhimuktipraṇidhānarddhijñānadharmavaśitā iti daśa vaśitā: | pūrvoktāni daśa balāni, catvāri vaiśāradyāni ca | pariśuddhakāyavāṅmana:samudācārastathāgata:, nāstyasya viparītasamudācāratā, yāṃ paraparijñānabhayātpracchādayitavyāṃ manyeta ityarakṡaṇaṃ trividham | dharmadeśanāyāṃ śrotukāmāśrotukāmobhayakāmeṡu yathākramamanunayapratighobhayavivikta evopakṡeka: smrtimān viharatīti smrtyupasthānaṃ tridhā | sattvārthakriyākālānatikramalakṡaṇetyasaṃmoṡadharmatā | kleśajñeyāvaraṇānuśayarūpabījaprahāṇādvāsanāyā: samuddhāta: sakalajanahitāśayatā, mahatī karuṇā jane’ṡṭādaśāveṇikā buddhadharmā sarvākārajñatā | ‘ca’ iti śabdena saṃgrhītā: mārgajñatādayo’pi prāguktā: | sarve cāśrayaparāvrttyā parāvrttā bodhipakṡādayo niṡprapañcajñānātmakā dharmakāyo’bhidhīyata iti kecit | anye tu- sarvākārāṃ viśuddhiṃ ye dharmā: prāptā nirāsravā: | svābhāviko mune: kāyasteṡāṃ prakrtilakṡaṇa: || iti yathārutattvena lokottarānevānāsravān dharmānabhyupagamya teṡāṃ yāṃ prakrtiranutpādatā tallakṡaṇa: svābhāvika: kāya:, sa eva ca dharmatākāyo dharmakāya iti bhāvapratyayalopādvyapadiśyata iti vyākhyāya, ke punaste’nāsravā dharmā yeṡāṃ prakrtilakṡaṇo dharmakāya ityāśaṅkya’bodhipakṡāpramāṇāni’tyādikārikāmavatārayanti | teṡāṃ yogisaṃvrtyā viśiṡṭārthapratibhāsajananadvāreṇāśrayaparāvrttyā parāvrttā dharmadeśanādyarthakriyākāriṇo’vaśyamadvayāścittacaitā: kathamabhyupagantavyā: ? saṅgrhītā ityapare | kecit(kāyacatuṡṭayavyākhyāne)- svābhāvika: sasāmbhogo nairmāṇiko’parastathā | dharmakāya: sakāritraścaturdhā samudīrita: || itikārikāyāṃ svābhāvikaśabdānantaraṃ dharmakāyaśabdasyāpāṭhātkāyatrayameveti | anye tūpadarśitaprayojanasāmarthyātkārikābandhānurodhena jñānasyaiva kāritreṇa sambandhārthaṃ caivamuktam, ato’viruddhaṃ sarvaṃ pradeśāntarābhihitaṃ kāyacatuṡṭayaṃ bhavatīti | @068 śrāvakādyaraṇāsamādhe: buddhasyāraṇāsamādhe: vaiśiṡṭyadarśanāya antaraślokenāha- śrāvakasyāraṇādrṡṭernrkleśaparihāritā | tatkleśasrotaucchittyai grāmādiṡu jināraṇā ||8.7|| iti | mā’smaddarśanātkasyacitkleśotpatti: syāditi manuṡyakleśotpattiparihāritā śrāvakādyaraṇāsamādhi: | tathāgatānāṃ tu sakalajanakleśaprabandhonmūlanaṃ syāditi grāmādiṡu araṇāsamādhiviśeṡa: | śrāvakādipraṇidhijñānāttathāgatapraṇidhijñānasya vaiśiṡṭyapradarśanāya antaraślokenāha- anābhogamanāsaṅgamavyāghātaṃ sadā sthitam | sarvapraśnāpanudbauddhaṃ praṇidhijñānamiṡyate ||8.8|| iti | nirnimittatvena svarasapravrttam, vastvanabhiniveśādrūpādisaṅgavigatam, savāsanakleśajñeyāvaraṇaprahāṇātsarvajñeyāvyāghātam, āsaṃsāramavasthānātsadā sthitam, samyakpratisaṃvillābhātpraśnavisarjanakāri tathāgataṃ praṇidhijñānamitīṡṭam | śrāvakādīnāṃ viparītatvena naivam | syādevaṃ nityaṃ mahākaruṇāmayadharmakāyāvasthāne kathaṃ (sakalaprāṇabhrtāṃ) sadā nāthekriyeti ? antaraślokena samādhānamāha paripākaṃ gate hetau yasya yasya yadā yadā | hitaṃ bhavati kartavyaṃ prathate tasya tasya sa: ||8.9|| iti | kalyāṇamitrādisamavadhānādbuddhādyālambane paripoṡaṃ gate hetau pūrvāvaropitakuśalamūlabīje sati, yasya sattvasya yasmin kāle dharmadeśanādikaṃ kriyamāṇamāyatipathyaṃ bhavati, tadā tasyārthakaraṇāya pūrvapraṇidhānasamrddhyā tatpratibhāsānurūpeṇārthakriyākārī bhagavāniti (mahākaruṇāsvabhāvadharmakāyāvasthānena) sarvadā cintāmaṇirivopasthito’pi svakarmāparādhajanitahetuvaidhuryānna phaladāyaka: pratibhāsata ityabhiprāya: | tatkathamiti śaṃkāyāmantaraślokena drṡṭāntamāha- varṡatyapi hi parjanye naiva bījaṃ prarohati | samutpāde’pi buddhānāṃ nābhavyo bhadramaśnute ||8.10|| @069 iti | yathā devarāje varṡatyapi sati pūtībhāvādinā abījībhūtaṃ bījaṃ tilādi na prādurbhavati, tadvadabuddhānāṃ sakalamanorathaparipūraṇadakṡāṇāṃ samutpāde’pi abhavyo na bhadraṃ saddharmaśravaṇādikaṃ prāpnotīti | kathaṃ jñānātmako dharmakāya: pratiniyatayogisantānādhāravartī pratikṡaṇamutpadyamāno vyāpo nitya iti kathyata iti ced ? antaraślokenāha- iti kāritravaipulyādabuddho vyāpī nirūcyate | akṡayatvācca tasyaiva nitya ityapi kathyate ||8.11|| iti | yathoktanyāyenaivaṃ sarvatra pratibhāsadvāreṇārthakriyākaraṇavaipulyātprabandhatayā āsaṃsāramavasthānena ca bhagavata: kṡayābhāvādyathākramaṃ buddho vyāpī nitya ityabhidhīyate | 3-sambhogakāya: kāyadvayamevaṃ nirdiśya lakṡaṇānuvyañjanavirājita: sāmbhogika: rūpakāyasvabhāvastrtīya: | tamāha- dvātriṃśallakṡaṇāśītivyañjanātmā munerayam | sāṃbhogiko mata: kāyo mahāyānopabhogata: ||8.12|| iti | dvātriṃśallakṡaṇāśītyanuvyañjanātmako’yaṃ daśabhūmipraviṡṭamahābodhisattvai: paramānavadyamahāyānadharmasaṃbhogaprītisukhopabhogātbuddhasya bhagavata: sāmbhogikakāya: | kāni tāni dvātriṃśallakṡaṇānīti cet ? pañcabhirantaraślokairāha- cakrāṅkahasta: kramakūrmapādo jālāvanaddhāṅgulipāṇipāda: | karau sapādau taruṇau mrdū ca samutsadai: saptabhirāśrayo’sya ||8.13|| dīrghāṅgulirvyāyatapārṡṇigātraṃ prājyaṃ tvrjūcchaṅkhapadordhvaromā | eṇeyajaṅghaśca paṭūrubāhu: kośāvanaddhottamabastiguhya: ||8.14|| suvarṇavarṇa: pratanucchaviśca pradakṡiṇaikaikasujātaromā | ūrṇāṅkitāsyo haripūrvakāya: skandhau vrtāvasya citāntarāṃsa: ||8.15|| hīno rasa: khyāti rasottamo’sya nyagrodhavanmaṇḍalatulyamūrti: | uṡṇīṡamūrdhā prthucārujihvo brahmasvara: siṃhahanu:suśuklā: ||8.16|| @070 tulyā: pramāṇe’viralāśca dantā anyūnasaṃkhyā daśikāścatasra: | nīlekṡaṇo govrṡapakṡmanetro dvātriṃśadetāni hi lakṡaṇāni ||8.17|| iti | (1) gurūṇāmanugamanapratyudgamanādinā cakrāṅkahastapādatā | (2) drḍhasaṃvarasamādānatvātkūrmavatsupratiṡṭhitapādatā | (3) catu:saṃgrahavastusevanādrājahaṃsavatjālāvanaddhāṅgulipāṇipādatā | (4) praṇītakhādyabhojyādidānādmrdutaruṇahastapādatā | (5) praṇītataralehyādidānena samucchritahastapādaskandhagrīvāpradeśatvātsaptocchrayatā | (6) vadhyamokṡaṇatvāddīrghāṅgulitā | (7) jīvitānugrahaṇādāyatapārṡṇitā | (8) prāṇātipātaviratyā brhadrjugātratā | (9) kuśaladharmasamādānāducchaṅkhapādatā | (10) grhītakuśalasamādānavardhanātūrdhvagaromatā | (11) satkrtya vidyāśilpādidānādeṇeyajaṅghatā | (12) saṃvidyamānārthayācanakajanāpratyākhyānātpaṭūrūbāhutā | (13) sarvajanabrahmacaryasamādāpanaguhyamantrāraṡaṇātkośagatabastiguhyatā | (14) praṇītopāstaraṇadānātsuvarṇavarṇatā | (15) prāsādādivaradānātślakṡṇacchavitā | (16) saṅgaṇikādiparivarjanātpradakṡiṇāvartaikaikaromatā | (17) sarvagurujanayathāsthānaniveśanādūrṇāṅkitamukhatā | (18) sarvathā mukharavacanānavasādanātsiṃhapūrvārddhakāyatā | @071 (19) priyavāditvasubhāṡitānulomatvātsusaṃvrtaskandhatā | (20) bhaiṡajyādidānātcitāntarāṃsatā | (21) glānajanopasthānādrasarasāgratā | (22) vanārāmādikaraṇasamādāpanātnyagrodhaparimaṇḍalatā | (23) vihārādyabhyadhikapradānāduṡṇīṡaśiraskatā | (24) ślakṡṇādivacanātprabhūtajihvatā | (25) sarvalokadhātusattvasaddharmavijñapanādbrahmasvaratā | (26) sambhinnapralāpaviratyā siṃhahanutā | (27) sarvajanasammānādinā śukladantatā | (28) viśuddhājīvatvātsamadantatā | (29) satyavacanasamudācārādaviraladantatā | (30) piśunavacanānabhyāsātsamacatvāriṃśaddantatā | (31) sarvasattvaikaputradarśanādabhinīlanetratā | (32) pratighātādivivekadarśanādgopakṡmanetratā | siddhakaraṇātlakṡaṇaṃ siddhaṃ bhavatītyantaraślokenāha- yasya yasyātra yo heturlakṡaṇasya prasādhaka: | tasya tasya prayūryāyaṃ samudāgamalakṡaṇa: ||8.18|| iti | yeṡāṃ lakṡaṇānāṃ ye prasādhakā:, tān prapūrya tāni dvātriṃśallakṡaṇāni prādurbhavanti | kāni teṡāṃ kāraṇānīti cet ? dvābhyāmantaraślokābhyāmāha- gurūṇāmanuyānādirdrḍhatā saṃvaraṃ prati | @072 saṅgrahāsevanaṃ dānaṃ praṇītasya ca vastuna: ||8.19|| vadhyamokṡasamādānaṃ vivrddhi: kuśalasya ca | ityādiko yathāsūtraṃ heturlakṡaṇasādhaka: ||8.20|| iti | ime dve kārike uparyeva lakṡaṇavyākhyānāvasare sphuṭite, ato na puna: vistīryeta iti | lakṡaṇānyevaṃ vyākhyāya dvādaśabhi: antaraślokai: aśītyanuvyañjanānyāha- tāmrā: snigdhāśca tuṅgāśca nakhā aṃgulayo mune: | vrttāścitānupūrvāśca gūḍhā nirgranthaya: śirā: ||8.21|| gūḍhau gulphau samau pādau siṃhebhadvijagopate: | vikrāntaṃ dakṡiṇaṃ cārugamanamrjuvrttatā ||8.22|| mrṡṭānupūrvate medhyamrdutve śuddhagātratā | pūrvavyañjanatā cārūprthumaṇḍalagātratā ||8.23|| samakramatvaṃ śuddhatvaṃ netrayo: sukumāratā | adīnotsadagātratve susaṃhatanagātratā ||8.24|| suvibhaktāṅgatā dhvāntapradhvastālokaśuddhatā | vrttamrṡṭākṡatākṡāmakukṡitāśca gabhīratā ||8.25|| dakṡiṇāvartatā nābhe: samantāddarśanīyatā | samācāra: śuci: kālatilakāpagatā tanu: ||8.26|| karau tūlamrdū snigdhagambhīrāyatalekhatā | nātyāyataṃ vaco bimbapratibimbaupamauṡṭhatā ||8.27|| mrdvī tanvī ca raktā ca jihvā jīmūtaghoṡatā | cārumañjusvaro daṃṡṭrā vrttāstīkṡṇā: sitā: samā: ||8.28|| @073 anupūrvī gatāstuṅgā nāsikā paramaṃ śuci: | viśāle nayane pakṡmacitaṃ padmadalākṡitā ||8.29|| āyataślakṡṇasusnigdhasamaromnau bhruvau bhujau | pīnāyatau samau karṇāvupaghātavivarjitau ||8.30|| lalāṭamaparimlānaṃ prthupūrṇottamāṅgatā | bhrabharābhāścitā: ślakṡṇā asaṃlulitamūrtaya: ||8.31|| keśā aparuṡā: puṃsāṃ saurabhyādapahāriṇa: | śrīvatsa: svastikañceti buddhānuvyañjanaṃ matam ||8.32|| iti | (1) sarvasaṃskāravītarāgatvena tāmranakhatā | (2) sarvasattvahitādhyāśayatvena snigdhanakhatā | (3) śreṡṭhavaṃśaprabhavatvena tuṅganakhatā | (4) vrttānavadyatvena vrttāṅgulitā | (5) samupacitakuśalamūlatvena citāṅgulitā | (6) samyaganūpūrvapravrtatvena anupūrvāṅgulitā | (7) sunigūḍhakāyādikarmāntājīvatvena gūḍhaśiratā | (8) kleśagranthibhedakatvena nirgranthiśiratā | (9) sunigūḍhadharmamatitvena gūḍhagulphatā | (10) sarvadurgasthānajanottārakatvena aviṡamapādatā | (11) narābhibhavanakuśalatayā siṃhavikrāntagāmitā | (12) nāgābhibhavanakuśalatayā nāgavikrāntagāmitā | (13) vaihāyasaṅgamakuśalatayā haṃsavikrāntagāmitā | @074 (14) puruṡavrṡabhakuśalatayā vrṡabhavikrāntagāmitā | (15) pradakṡiṇamārgānuyātatayā pradakṡiṇagāmitā | (16) prāsādikakuśalatayā cārugāmitā | (17) nityamavakracittatayā avakragāmitā | (18) viśuddhaguṇākhyāpakatayā vrttagātratā | (19) pramrṡṭapāpadharmatayā mrṡṭagātratā | (20) vineyānurūpadharmadeśakatayā anupūrvagātratā | (21) kāyādiśucisamudācāratvātśucigātratā | (22) karuṇācittatvātmrdugātratā | (23) viśuddhacittatvātviśuddhagātratā | (24) paripūrṇadharmavinayatvātparipūrṇavyañjanatā | (25) prthucāruguṇākhyānātprthucārumaṇḍalagātratā | (26) sarvatra samacittatvātsamakramatā | (27) suviśuddhadharmadeśanādviśuddhanetratā | (28) sugamadharmadeśanātsukumāragātratā | (29) nityamadīnacittatvādadīnagātratā | (30) samudgatakuśalatvādutsadagātratā | (31) kṡīṇapunarbhavatvena susaṃhatagātratā | (32) suvibhaktapratītyasamutpādadeśakatvena suvibhaktāṅgapratyaṅgatā | (33) suviśuddhapadārthadarśanādvitimiraśuddhālokatā | (34) vrttasampannaśiṡyasaṃvartanīyatvena vrttakukṡitā | @075 (35) pramrṡṭasaṃsāradoṡatvena mrṡṭakukṡitā | (36) bhagnamānaśrṅgatvena abhagnakukṡitā | (37) dharmakṡayavinivartakatvena akṡāmakukṡitā | (38) pratividdhadharmagambhīratvena gambhīranābhitā | (39) pradakṡiṇagrāhiśiṡyasaṃvartanīyatvena pradakṡiṇāvartanābhitā | (40) samantaprāsādikaparivārasaṃvartanīyatvena samantaprāsādikatā | (41) śucicittatvena śucisamudācāratā | (42) vyapagatākāladharmavinayatvena vyapagatatilakālakagātratā | (43) kāyādilāghavaprāpakadharmadeśakatvena tūlasadrśasukumārapāṇitā | (44) pratilabdhasnigdhamahāśramaṇatvena snigdhapāṇilekhatā | (45) gambhīradharmasthānatvena gambhīrapāṇilekhatā | (46) samyagāyatipariśuddhadharmadeśakatvena āyatapāṇilekhatā | (47) pracurataraśikṡādeśakatvena nātyāyatavacanatā | (48) pratibimbavatviditasarvalokatvena bimbapratibimbopamauṡṭhatā | (49) mrduvacanavinayatvenamrdujihvatā | (50) prabhūtaguṇopapannatvena tanujihvatā | (51) raktabālajanaduravagāhadharmavinayatvena raktajihvatā | (52) sarvatrāsāpagatatvena meghagarjitaghoṡatā | (53) madhurādyālāpatvena madhuracārumañjusvaratā | (54) nivrttabhavasaṃyojanatvena vrttadaṃṡṭratā | (55) durdāntajanadamakatvena tīkṡṇadaṃṡṭratā | @076 (56) paramaśukladharmavinayatvena śukladaṃṡṭratā | (57) samabhūtipratiṡṭhitatvena samadaṃṡṭratā | (58) samyaganupūrvābhisamayaprakāśakatvena anupūrvadaṃṡṭratā | (59) prajñāprakarṡasthāpakatvena tuṅganāsatā | (60) śucijanasampannatvena śucināsatā | (61) paramodāradharmatvenaviśālanayanatā | (62) samupacitasattvarāśitvena cittapakṡmatā | (63) sarvayuvatijanābhinanditvena sitāsitakamaladalanayanatā | (64) nityamāyatidarśitvena āyatabhrūkatā | (65) ślakṡṇadharmavinayakuśalatvena ślakṡṇabhrakatā | (66) kuśalasnigdhasantānatvena susnigdhabhrakatā | (67) samantadoṡadarśitvena samaromabhrūkatā | (68) paramapīḍānivartakatvena pīnāyatabhujatā | (69) vijitarāgādisamaratvena samakarṇatā | (70) sarvasattvānupahatasantānasvena anupahatakarṇendriyatā | (71) sarvadrṡṭikrtānyathāvipariṇāmatvena aparimlānalalāṭatā | (72) sarvavādipramathanatvena prthulalāṭatā | (73) paripūrṇottamapraṇidhānatvena pūrṇottamāṅgatā | (74) viṡayarativyāvartakatvena bhramarasadrśakeśatā | (75) prahīṇadarśanabhāvanāprahātavyānuśayatvena citakeśatā | (76) ślakṡṇabuddhiparijñātaśāsanatvena ślakṡṇakeśatā | @077 (77) rāgādyasaṃluṭhitacetanatvena asaṃluṭhitakeśatā | (78) nityamaparuṡavacanatvena aparuṡakeśatā | (79) bodhyaṅgakusumāvakīrṇatvena surabhikeśatā | (80) sarvathā śobhāsaṃvartanīyatvena śrīvatsasvastikanandyāvartalalitapāṇipādatalatā ceti | 4-nairmāṇikakāya: itthaṃ kāyatrayaṃ nirdiśyaṃ caturtha: nairmāṇikakāya: sarvabālajanasādhāraṇa iti | tamāha- karoti yena citrāṇi hitāni jagata: samam | ābhavātso’nupacchinna: kāyo nairmāṇiko mune ||8.33|| iti | yena śākyamunitathāgatādirūpeṇa āsaṃsāraṃ sarvalokadhātuṡu sattvānāṃ samīhitamarthaṃ samaṃ karoti, asau kāya: prabandhatayā anuparato nairmāṇiko buddhasya bhagavata: sarvabālajanasādhāraṇaścaturtho’vasātavya: | buddhakāritrāṇi ityevaṃ svābhāvikakāyasvarūpabhāvanāprabhāvitabuddhādiviṡayatve jñānādyapekṡya parikalpitakāyatrayaṃ nirdiśyaṃ saṃvrtyā jñānameva sāmbhogikakāyādipratibhāsotpādadvāreṇārthakriyākārīti karma vineyajanapratibhāsabhāktadādhipatyāśrayeṇāyātaṃ dharmakāya eveti | tathā karmāpyanucchinnamasyāsaṃsāramiṡyate | gatīnāṃ śamanaṃ karma saṅgrahe ca caturvidhe ||8.34|| niveśanaṃ sasaṃkleśe vyavadānāvabodhane | sattvānāmarthayāthātmye ṡaṭsu pāramitāsu ca ||8.35|| buddhamārge prakrtyaiva śūnyatāyāṃ dvayakṡaye | saṃkete’nupalambhe ca paripāke ca dehinām ||8.36|| @078 bodhisattvasya mārge’bhiniveśasya nivāraṇe | bodhiprāptau jinakṡetraviśuddhau niyatiṃ prati ||8.37|| aprameye ca sattvārthe buddhasevādike guṇe | bodheraṅgeṡvanāśe ca karmaṇāṃ satyadarśane ||8.38|| viparyāsaprahāṇe ca tadavastukatānaye | vyavadāne sasambhāre saṃskrtāsaṃskrte prati ||8.39|| vyatibhedāparijñāne nirvāṇe ca niveśanam | dharmakāyasya karmedaṃ saptaviṃśatidhā matam ||8.40|| iti | tatra prathamaṃ praśastāpraśastagatyanabhiniveśāvasthānalakṡaṇaṃ gatipraśamanaṃ karma krtvā, dānādicatu:saṅgrahavastuni pratiṡṭhāpya, śrutamayādijñānena vipakṡapratipakṡaheyopādeyadvāreṇa bodhayitvā, māyākāra ivānunayādiviviktatayā maitryādilakṡaṇe parārthe sattvārthayāthātmye pratiṡṭhāpya, tadanu svārthe trimaṇḍalaviśuddhiprabhāvitaṡaṭpāramitābhyāse, tadanantaraṃ svaparārthalakṡaṇe daśakuśalakarmapathe buddhamārge, tata: sarvadharmaprakrtiśūnyatābhyāse, tadanu dānapāramitādhiṡṭhānena prathamāyāṃ bhūmau sarvatragadharmadhātuprativedhalakṡaṇe advayadharme, tato dvitīyādibhūmau sambhāraparipūrihetubhūte śīlādipāramitāsarvadharmasāṅketikajñāne niveśayati | evamanukrameṇa prajñāpāramitādhiṡṭhānena ṡaṡṭhyāṃ bhūmau jñānajñeyabhāvānabhiniveśalakṡaṇe sarvadharmānupalambhe, tadanantaraṃ saptamyāmupāyapāramitābalena sattvaparipāke, tato balapāramitābalenāṡṭamyāṃ śrāvakādyasādhāraṇe bodhisattvamārge, punastatraiva sarvabhāvābhiniveśaprahāṇe, tadanu navamyāṃ praṇidhānapāramitāsāmarthyādbodhiprāptau, tadanantaraṃ jñānapāramitābalāddaśamyāṃ bhūmau vividhabuddhakṡetraviśuddhau pratiṡṭhāpya, punastatraiva ekajātipratibaddhasvarūpe samyaksambodhipratiniyame daśadiglokadhātavīyasattvārthe sarvalokadhātubuddhopasaṅkramaṇādiguṇe ca niveśayati | evamanukrameṇa punastatraina viśeṡamārgasvarūpe samastabodhyāvāhakadharmalakṡaṇe bodhyaṅge, karmaphalasambandhāvipraṇāśe, yathābhūtapadārthādhigame, sarvaviparyāsaprahāṇe, nirvastukaviparyāsaprahāṇe jñāne, prakrtipariśuddhilakṡaṇe bodhisattvavyavadāne, sarvakalaṅkāpagatavyavadānahetau sambhāre, śūnyatāsvabhāvena saṃskrtāsaṃskrtāvyatibhedaparijñāne ca pratiṡṭhāpya tāthāgatyāṃ bhūmau nirvāṇe niveśayati | evaṃ dharmakāyavadasya saptaviṃśatiprakāraṃ karma āsaṃsāramiṡyata iti kāritram | prathamacittotpādasya antimakarmaṇāñca anukramanirdeśena avaśiṡṭānāṃ madhyapadārthānāmapi kramo veditavya:, vaktavyabāhulyabhayānmayā nollikhita: | @079 iti abhisamayālaṅkāre nāma prajñāpāramitāśāstre aṡṭamādhikāravrtti: | madhyamarucisattvārthaṃ vyākhyānam evaṃ vistararucisattvānugraheṇa aṡṭabhi: padārthe: (prajñāpāramitāṃ) vyākhyāya punaranyaprakāreṇa vyākhyānāyāha- lakṡaṇaṃ tatprayogastatprakarṡastadanukrama: | tanniṡṭhā tadvipākaścetyanya: ṡoḍhārthasaṃgraha: ||1|| iti | prathamaṃ sarvākārajñatāditrisarvajñatābhilakṡyasthānīyatvena lakṡaṇam | tato vaśitvārthatrisarvajñatābhāvanāṃ prati prayujyate’neneti trisarvajñatāprayoga: sarvākārabhisambodha: | tato’tyabhyāsātprakarṡagamanamiti trisarvajñatāyā: prakarṡāvasthomūrdhābhisamaya: | tato'dhigatavastuniścayāya vyastasamastavibhāvitārthapraguṇīkaraṇamiti trisarvajñatānukramāvastho’nupūrvābhisamaya: | tato viśeṡagamanābhāvāttrisarvajñatāniṡṭhāvastha: samyagekakṡaṇābhisambodha: | tatastasya phalam, iti trisarvajñatāvipāko dharmakāya: sakāritra: | evaṃ ṡaṭprakāreṇārthasaṃgraheṇa pūrvavadeva jinajananī vyākhyeyā | saṃkṡiptarūcisattvārthaṃ vyākhyānam madhyamarucisattvānukampayā amunā ṡaṭprakāreṇārthasaṃgraheṇa vyākhyāya puna: saṃkṡiptarucisattvānurodhenānyaprakāreṇa vyākhyānāyāha- viṡayastritayo hetu: prayogaścaturātmaka: | dharmakāya: phalaṃ karmetyanyastredhārthasaṃgraha: ||2|| iti | ādau sarvākārajñatāditrisarvajñatāsvabhāva: pravrttiviṡayahetu: | sa kathaṃ prayujyata iti tadanantaraṃ sarvākārābhisambodhādiścaturvidho’bhisamaya: prayoga: | tasyaivaṃ prayogavato viṡayasya kiṃ phalamiti tadanu dharmakāya: sakarmā phalamityevaṃ trividhenārthasaṃgraheṇa tathaiva jinajananī vyākhyeyā | pariṇāmanā arthata: padato vāpi nāmaparyāyata: kvacit | tāvāneva buddhairjñeya: piṇḍārtha: sarvamātrṡu ||1|| @080 anyathā na bhavetsamyaksarvāsāṃ kramasaṃgraha: | tatra piṇḍādibhedena vaiśiṡṭyaṃ jāyate dhruvam ||2|| āryavimuktisenasyānubhāvenātra darśitam | arthamātraṃ subodhāya tyaktvā vacanavistaram ||3|| vairocanaṃ guruṃ natvā sadupādhyāyajñāninam | kārikāṇāṃ sphuṭā vrttirharibhadreṇa racyate ||4|| etadgranthavidhānena yatpuṇyamarjitaṃ mayā | nikhilā: prāṇinastena prāpnuyu: saugatīṃ dhiyam ||5|| sarvaśāstrabahirbhūta: kvāhaṃ svalpamati: pumān | kva cāryagatigamyo’yaṃ śāstrārtho mahimānvita: ||6|| tathāpyagocarībhūte yatnamāsthitavānaham | parātmahitabuddhyaiva kṡamyatāmeṡa sādhubhi: ||7|| aho mrśaṃ mayā nānāmatai: śrāntena vīkṡitam | śamasthānaṃ cireṇedaṃ prajñāpāramitāmatam ||8|| iti prajñāpāramitopadeśaśāstre ācāryaharibhadrakrtā abhisamayālaṅkāravrtti: samāptā | bhāratīyapaṇḍitena vidyākaraprabheṇa mahālokacakṡuṡā vandeśrīkūṭena cānūdya nirṇītā | śrīpaṇḍitāmaragomyādibhi: bhikṡudhīmatprajñena ca paścātsunirṇītā |